SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ २५७ -३८] १४. संसर्गः 761 ) उद्यते यत्र मातङ्गैर्नगोत्तुङ्गैजलप्लवे । तत्र व्यूढा न संदेहः प्रागेव मृगशावकाः ॥३६ 762 ) इह हि वदनकज हावभावालसाढ्यं मृगमदललिताकं विस्फुरद्धूविलासम् । क्षणमपि रमणीनां लोचनैर्लक्ष्यमाणं जनयति हृदि कम्पं धैयनाशं च पुंसाम् ॥३७ 763 ) यासां सीमन्तिनीनां कुरबकतिलकाशोकमाकन्दवृक्षाः प्राप्योच्चैर्विक्रियन्ते ललितभुजलतालिङ्गनादीन् विलासान् । तासां पूर्णेन्दुगौरं मुखकमलमलं वीक्ष्य लीलारसाढ्यं को योगी यस्तदानीं कलयति कुशलो मानसं निर्विकारम् ॥३८ ___761) उह्यते-यत्र जलप्लवे जलप्रवाहे मातङ्गेहस्तिभिः प्रतिस्रोतस्त्वेन उद्यते गम्यते । कोदशैर्मातङ्गैः । नगोत्तुङ्गैः पर्वतोच्चैस्तरैः। तत्र मृगशावकाः मृगबालकाः प्रागेव व्यूढाः, न संदेहः । इति सूत्रार्थः ॥३६॥ अथ पुंसां धैर्यनाशमाह । मालिनी। ____762) इह हि-इह जगति । हि निश्चितम् । पुसां हृदि कम्पं जनयति । रमणीनां वदनं मुखं, लोचनैः क्षणमपि वीक्ष्यमाणम् । च पुनः । धैर्यनाशं जनयति । कीदृशं रमणीनां वदनम् । हावभावालसाढयं, हावो मुखविकारः, भावश्चित्तसमुद्भवः, ताभ्यामलसाढयम् । मृगमदललिताङ्क कस्तूरिकामनोहरपत्रवल्लोकमा पुनः कादशम् । विस्फुरद्मावलास शोभायमानभ्रविलासम् । इति सूत्रार्थः ॥३७।। अथ स्त्रीणां संसर्गात् कामोद्रेकमाह । स्रग्धरा । 763) यासां-यासां सोमन्तिनीनां, ललितभुजलतालिङ्गनादोन चारुबाहुलतालिङ्गनादीन् विलासान् प्राप्य । कुरबकतिलकाशोकसहकारादीनां वृक्षाणां कृतषोडशशृङ्गाराः सुराभृतवदनाः जिस जलप्रवाहमें पर्वतके समान उन्नत बड़े-बड़े हाथी भी बह जाते हैं उसमें मृगके बच्चे तो पहले ही बह जानेवाले हैं, इसमें कुछ सन्देह ही नहीं है ॥३६।। हाव-भाव एवं आलस्यसे परिपूर्ण, मध्यमें कस्तूरीसे सुशोभित तथा भृकुटियोंके विलाससे संयुक्त; ऐसे स्त्रियोंके मुख-कमलको क्षणभर भी नेत्रोंसे देखनेपर वह पुरुषोंके हृदयमें कम्पनको उत्पन्न करता हुआ उनके धैर्यको नष्ट कर देता है ॥३७॥ जिन स्त्रियोंकी सुन्दर भुजारूपी लताके आलिंगन आदि विलासोंको पाकर कुरबक, तिलक, अशोक और आम्रवृक्ष अतिशय विकारको प्राप्त होते हैं-विकसित हो जाते हैं - उनके पूर्णिमाके चन्द्रमाके समान गौर और लीलारससे परिपूर्ण मुखरूप कमलको देखकर वह कौन-सा कुशल योगी है जो उस समय अपने मनको विकारसे रहित प्रगट कर सकता २. 5 वीक्षमाणं, All others except P वीक्ष्यमाणं । ३. M XY १. M L F V ऊह्यन्ते । लीलालसाढ्यं । ३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy