SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ..३१] १४. संसर्गः २५५ 75 3 ) लोचनेषु मृगाक्षीणां क्षिप्तं किंचित्तदञ्जनम् । येनापाङ्गः क्षणादेव मुह्यत्यासां जगत्त्रयम् ॥२८ 754 ) कौतुकेन भ्रमेणापि दृष्टिलग्नाङ्गनामुखे । ___ क्रष्टुं न शक्यते लोकः पङ्कमग्नेव हस्तिनी ॥२९ 7 55 ) एकत्र वसतिः साध्वी वरं व्याघ्रोरगैः सह । पिशाचैर्वा न नारीभिर्निमेषमपि शस्यते ॥३० 756 ) भ्रलताचलनैर्येषां स्खलत्यमरमण्डली। ते ऽपि संसर्गमात्रेण वनितानां विडम्बिताः ॥३१ 753 ) लोचनेषु-मृगाक्षीणां स्त्रीणां लोचनेषु तत् किंचिदञ्जनं क्षिप्तम् । येनाञ्जनेनापाङ्गः कटाक्षः। आसां क्षणादेव जगत्त्रयं मुह्यति । इति सूत्रार्थः ॥२८॥ अथ तासां दृष्टौ लग्नायां दुष्करत्वमाह। 754 ) कौतुकेन-अङ्गनामुखे स्त्रीवदने दृष्टिलग्ना लोकैः क्रष्टुमाकर्षितुन शक्यते । केन लग्ना। कौतुकेन भ्रमेणापि । का इव । पङ्कमग्ना हस्तिनी यथा। हस्तिनी पङ्कमग्ना क्रष्टुन शक्यते । इति सूत्रार्थः ।।२९।। अथ स्त्रीवासो ऽपि न युक्त इत्याह । 755 ) एकत्र-व्याघ्रोरगैः सह सपैः सह एकत्र वसतिः वासः साध्वी वरम् । वा अथवा । पिशाचैः। नारीभिनिमेषमपि निमेषमात्रमपि न शस्यते प्रशस्यते । इति सूत्रार्थः ॥३०॥ अथामरादयोऽपि यासां दृष्टितश्चलन्तीत्यर्थः । 756 ) भ्रूलता-येषां मुनीनां भ्रूलताचलनाद् अमरमण्डली स्खलति धैर्य त्यजति । ते ऽपि तादृशबलोपेताः वनितानां संसर्गमात्रेण विडम्बिताः । इति सूत्रार्थः ॥३१॥ अथ स्त्रीदर्शनात् मुनयोऽपि भग्ना इत्याह । हिरणके समान चंचल नेत्रोंवाली स्त्रियों के उन नेत्रोंमें वह कोई अंजन डाला गया है, जिससे कि उन स्त्रियोंके कटाक्षोंके द्वारा तीनों ही लोक क्षणभर में मुग्ध हो जाते हैं ॥२८॥ यदि दृष्टि कुतूहलसे या भ्रान्तिसे भी स्त्रीके मुखपर संलग्न होती है तो उसे मनुष्य कीचड़में फंसी हुई हथिनीके समान वहाँसे खींचनेके लिए समर्थ नहीं होते हैं ॥२९॥ व्याघ्र, सर्प अथवा पिशाचोंके साथ एक स्थान पर रहना अच्छा है। परन्तु स्त्रियोंके साथ एक स्थानपर क्षणभर रहना भी निन्दनीय है-अच्छा नहीं है ।॥३०॥ जिनकी भृकुटिरूप लताके चलनेसे-क्रुद्ध होनेपर-देवोंका समूह भी रुक जाता है वे धीर-वीर महापुरुष भी स्त्रियों के संसर्गमात्रसे ही तिरस्कृत हुआ करते हैं-उनके वशीभूत हो जाते हैं ॥३१॥ १. LS T N येनापाले। २. M 'मपि सह्यते । ३. M N वनितानां क्षयं गताः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy