SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ २४१ १३. मैथुनम् 702 ) स्मरशीतज्वरातङ्कशङ्किताः शीर्णबुद्धयः । विशन्ति वनितापङ्के तत्प्रतीकारवाञ्छया ॥३ 703 ) वासनाजनितं मन्ये सौख्यं स्त्रीसंगसंभवम् । सेव्यमानं यदन्ते स्याद्वैरस्यायैव केवलम् ॥४ 704 ) प्रपश्यति यथोन्मत्तः शश्वल्लोष्ठे ऽपि काञ्चनम् । मैथुने ऽपि तथा सौख्यं प्राणी रागान्धमानसः ॥५ 705 ) अपथ्यानि यथा रोगी पथ्यबुद्धया निषेवते । सुखबुद्धया तथाङ्गानि स्त्रीणां कामी गतत्रपः ॥६ 702 ) स्मरशीत-शोर्णबुद्धयो नष्टमतयः, वनितापळे स्त्रीकर्दमे विशन्ति । कया। तत्प्रतीकारवाञ्छया। कोदशाः। स्मरशीत करातङ्कशङ्किताः कन्दर्पचन्द्रातङ्कभीताः। इति सूत्रार्थ: ॥३॥ अथ स्त्रोसौख्यं विरसमित्याह । __703 ) वासना-अहं मन्ये । स्त्रीसंगसंभवं सौख्यं वासनाजनितं पूर्वकर्मोपार्जितं यत् सौख्यं सेव्यमानम् अन्ते प्रान्ते केवलं वैरस्यायैव स्यात् ॥४॥ अथ रागान्धः विपरीतं पश्यति । 704 ) प्रपश्यति-यथा उन्मत्तः शश्वत् निरन्तरं लोष्टे ऽपि पाषाणे ऽपि काञ्चनं प्रपश्यति, तथा मैथुने ऽपि विपरीतं रागान्धमानसः प्राणी सौख्यं प्रपश्यति । इति सूत्रार्थः॥५।। अथ स्त्रीणां भोगस्वरूपमाह। 705 ) अपथ्यानि-यथा रोगी अपथ्यानि अन्नादीनि पथ्यबुद्धया निषेवते, तथा स्त्रीणाम् अङ्गानि कामो सुखबुद्धया निषेवते । कीदृशः कामी । गतत्रपः निर्लज्जः । इति सूत्रार्थः ।।६।। अथ रूढिमात्रे न सुखमपीत्याह । कामरूप शीतज्वरके सन्तापसे भयभीत हुए मूर्खजन उसके प्रतीकारकी इच्छासे स्त्रीरूप कीचड़के भीतर निमग्न होते हैं। अभिप्राय यह है कि जिस प्रकार कीचड़में फंसा हुआ प्राणी दुख पाता है उसी प्रकार विषयभोगमें निमग्न हुआ प्राणी भी अतिशय दुख पाता है।॥३॥ ___ स्त्रीके संयोगसे उत्पन्न हुआ जो सुख सेवन करते हुए अन्तमें केवल नीरसताका ही कारण होता है वह पूर्वकृत कर्मकी वासनासे उत्पन्न होता है, ऐसा मैं मानता हूँ॥४॥ जिस प्रकार पागल मनुष्य निरन्तर मिट्टीके ढेले में भी सुवणेको देखता है उसी प्रकार रागमें अन्धे हुए मनवाला-विषयानुरागसे अविवेकको प्राप्त हुआ-प्राणी मैथुनके सेवनमें भी सुख मानता है ।।५।। जिस प्रकार रोगी पुरुष पथ्य (हितकर ) समझकर अपथ्योंका-अहितकर (रोगवर्धक ) भोजन आदिका-सेवन करता है उसी प्रकार कामी पुरुष सुखकी इच्छासे निर्लज्ज होकर स्त्रियोंके अंगोंका सेवन किया करता है ।।६।। १. J शीतकरातङ्क। २. N लोष्ठेषु का । ३. P निषेविते । ३१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy