SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ - २७ ] १२. स्त्रीस्वरूपम् 664 ) देवदैत्योरगव्यालग्रहचन्द्रार्कचेष्टितम् । विदन्ति ये महाप्राज्ञो ऽपि वृत्तं न योषिताम् ॥२४ 665 ) सुखदुःखजयपराजयजीवितमरणानि ये विजानन्ति । तिते sपि नूनं तत्वविदचेष्टिते स्त्रीणाम् ॥ २५ 666 ) जलधेर्यानपात्राणि ऋक्षाणि गगनस्य च । २ यान्ति पारं न तु स्त्रीणां दुश्चरित्रस्य केचन ॥ २६ 667 ) आरोपयन्ति संदेह तुलायामतिनिर्दयाः । नार्यः पतिं च पुत्रं च पितरं च क्षणादपि ||२७ 1664 ) देवदैत्योरग – ये महाप्राज्ञा महाबुद्धयः । देवदैत्योरगव्यालग्रह चन्द्रार्कचेष्टितं, देवदेत्योरगाः सुगमाः । व्यालाः सर्पाः । ग्रहाः प्रसिद्धाः । चन्द्रः । अर्कः सूर्यः । तेषां चेष्टितं विदन्ति । तेऽपि योषितां वृत्तं चरितं न विदन्तीत्यर्थः ||२४|| अथ स्वकीयमरणं विदन्ति ये ते स्त्रीणां चरितं विदन्तीत्याह । 665 ) सुखदुःख - ये सुखदुःखजयपराजयजीवितमरणानि विजानन्ति । नूनं निश्चितम् । ते ऽपि तत्त्वविदः चेष्टिते स्त्रीणां चरिते मुह्यन्ति । इति सूत्रार्थः ॥ २५ ॥ अथ स्त्रीणां चरितस्य पारं पिन जानन्तीत्याह । 666 ) जलधेर्यान - यानपात्राणि जलधेः समुद्रस्य पारं यान्ति । च पुनः । गगनस्य आकाशस्य ग्रहाद्याः पारं यान्ति । स्त्रीणां दुश्चरित्रस्य केचन पारं न यान्तीति सूत्रार्थः ||२६|| अथ सर्वेषां मनः चञ्चलं स्त्रियः कुर्वन्तीत्याह । 667 ) आरोपयन्ति - नार्यः पतिम् । च पुनः । पुत्रं च पितरं च । क्षणादपि संदेहतुलायाम् आरोपयन्ति । कीदृश्यः नार्यः । अतिनिर्दयाः । इति सूत्रार्थः ||२७|| अथ मोनादीनां जले गति कदाचिद् विदन्ति तामाह । २२० अभिप्राय यह है कि जिस प्रकार चन्द्रमाका उष्ण होना कभी सम्भव नहीं है तथा सूर्यका कभी शीतल होना सम्भव नहीं है उसी प्रकार स्त्रीके प्रेमका किसी एक पुरुषमें स्थिर रहना सम्भव नहीं है ||२३॥ जो अतिशय बुद्धिमान मनुष्य देव, दैत्य, सर्प, हाथी, ग्रह, चन्द्र और सूर्य की चेष्टाको जानते हैं वे भी स्त्रियोंके चरित्रको नहीं जानते हैं ||२४|| जो मनुष्य सुख-दुख, जय-पराजय और जीवन-मरणको जानते हैं वे तत्त्व के जानकार पुरुष भी स्त्रियोंके चरित्र के विषय में मूढ़ताको प्राप्त होते हैं - उसे नहीं जानते हैं ||२५|| Jain Education International जहाज समुड़ के पार पहुँचते हैं तथा नक्षत्र आकाशके पार पहुँचते हैं परन्तु स्त्रियों के दुश्चरित्र पार कोई भी नहीं पहुँचते हैं- उसे जानने के लिए कोई भी समर्थ नहीं है ॥२६॥ स्त्रियाँ अतिशय निर्दय होकर पति, पुत्र और पिता को भी सन्देहकी तराजू पर क्षण १. N महाप्रज्ञा । २. FVJ चेष्टितं । ३. All others except P ग्रहाद्या गगनस्य । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy