SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ २३० [ १२.२८ ज्ञानार्णवः 668 ) गृह्णन्ति विपिने व्याघ्र शकुन्तं गगने स्थितम् । सरिद्धदगतं मीनं न स्त्रीणां चपलं मनः ॥२८ 669 ) न तदस्ति जगत्यस्मिन् मणिमन्त्रौषधाञ्जनम् । विद्याश्च येन सद्भावं प्रयास्यन्तीह योषितः ॥२९ 670 ) मनोभवसमं शूरं कुलीनं भुवनेश्वरम् । हत्वा स्त्रियः पतिं सद्यो रमन्ते चेटिकासुतैः ॥३० 671 ) स्मरोत्सङ्गमपि प्राप्य वाञ्छन्ति पुरुषान्तरम् । नायेः सवोंः स्वभावेन वदन्तीत्यमलाशयाः ॥३१ 668 ) गृह्णन्ति-विपिने वने व्याघ्र गृहन्ति । गगने स्थितं शकुन्तं गृह्णन्ति । सरिद्धदगतं नदीह्रदगतं मीनम् । न स्त्रीणां चपलं मनः । इति सूत्रार्थः ।।२८॥ अथ स्त्रीणां वशीकरणे मन्त्रादिकं नास्तीत्याह। 669 ) न तदस्ति-अस्मिन् जगति मणिमन्त्रौषधाजनं तदस्ति । च पुनः । विद्या। येन मण्यादिना विद्यया इह जने योषितः स्त्रियः सद्भावं प्रयास्यन्ति यास्यन्तीत्यर्थः ।।२९।। अथ स्त्रीणां स्वभर्तृमारकत्वं दर्शयतीत्याह ।। 670 ) मनोभव-चेटिकासुतैः दासीपुत्रैः । इति सूत्रार्थः ॥३०॥ अथ तासां सर्वथा पतिसंगे ऽपि चञ्चलत्वमाह। 671) स्मरोत्संगमपि-सर्वा नार्यः स्मरोत्संगमपि प्राप्य पुरुषान्तरं वाञ्छन्ति स्वभावेन । इति अमुना प्रकारेण अमलाशया निर्मलचित्ता वदन्ति इत्यर्थः ॥३१॥ अथ पुनस्तासां स्वरूपमाह । भरमें आरोपित किया करती हैं । अभिप्राय यह है कि स्त्रियाँ अपने पति, पुत्र और पिताको भी सन्देहकी दृष्टिसे देखने लगती है ॥२७॥ कितने ही मनुष्य वनमें स्थित व्यानको, आकाशमें स्थित पक्षीको तथा नदी व तालाबमें स्थित मछलीको ग्रहण किया करते हैं। परन्तु स्त्रियोंके चंचल मनको कोई भी नहीं ग्रहण कर सकता है-उनके मन में स्थित विचारको कोई भी नहीं जान पाता है।॥२८॥ इस संसार में वह कोई मणि, मन्त्र, औषध और अंजन तथा ऐसी वे विद्याएँ भी नहीं हैं जिनके आश्रयसे यहाँ स्त्रियाँ उत्तम अभिप्रायको प्राप्त करेंगी। तात्पर्य यह कि स्त्रियोंको सुमार्गपर लानेका कोई उपाय नहीं है ॥२९॥ स्त्रियाँ कामदेवके समान सुन्दर, पराक्रमी, कुलीन और लोकके स्वामी (राजा) जैसे पतिको शीघ्र ही मार करके दासीपुत्रों (नीच पुरुषों) के साथ रमण किया करती हैं ॥३०॥ सब स्त्रियाँ कामदेवकी गोदको भी पा करके-कामदेवके समान सुन्दर पतिको भी प्राप्त करके-स्वभावसे अन्य पुरुषको इच्छा किया करती हैं ऐसा निर्मल अभिप्रायवाले मुनिजन बतलाते हैं ॥३१॥ १. Jinterchanges No 30-31। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy