SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ -१९ ] १२. स्त्रीस्वरूपम् २२७ 656 ) यामासाद्य त्वया कान्तां सोढव्या नारकी व्यथा। तस्या वार्तापि न श्लाघ्या कथमालिङ्गनादिकम् ॥१६ 657 ) स को ऽपि स्मर्यतां देवो मन्त्रो वालम्ब्य साहसम् । यतो ऽङ्गनापिशाचीयं ग्रसितुं नोपसर्पति ॥१७ 658 ) एकैव वनिताव्याली दुर्विचिन्त्यपराक्रमा । लीलयैव यया मूढ खण्डितं जगतां त्रयम् ॥१८ 659 ) न तदृष्टं श्रुतं ज्ञातं न तच्छास्त्रेषु चर्चितम् । यत्कुर्वन्ति महापापं स्त्रियः कामकलङ्किताः ॥१९ 656 ) यामासाद्य हे पुरुष, त्वया कान्ताम् आसाद्य प्राप्य नारकी व्यथा सोढव्या। तस्याः कान्तायाः वार्तापि न श्लाघ्या । आलिङ्गनादिकं कथं श्लाघ्यम् । इति सूत्रार्थः ॥१६॥ अथ नार्या: पिशाचसाम्यमाह। 657 ) स कोऽपि–स को ऽपि देव: *स्मर्यते । वा अथवा। आलम्ब्य आश्रित्य साहसं मन्त्रः स्मयते* । यतः अङ्गनापिशाचो इयं ग्रसितुभक्षितुनोपसर्पति न गच्छति । इति सूत्रार्थः ॥१७॥ अथ वनिताया अचिन्त्यपराक्रमम् आह ।। ____658 ) एकैवं वनिता-हे मूढ, यया स्त्रिया लोलयव क्रीडयैव जगतां त्रयं खण्डितं सा एका वनिताव्याली स्त्रीसपिणी । कोहशो । दुविचिन्त्यपराक्रमा अचिन्त्यमहाबला। इति सूत्रार्थः ॥१८॥ अथ तत्पापं न यत्स्त्रियो न कुर्वन्ति [ इत्याह ]। 659 ) न तद् दृष्टं-स्त्रियः यत् महापापं कुर्वन्ति । कोदृश्यः स्त्रियः। कामकलङ्किताः । तत्पापं दृष्टं न, श्रुतं न, ज्ञातं न, तत् शास्त्रेषु चर्चितं न। इति सूत्रार्थः ॥१९॥ अथ तासां जन्मदुष्टत्वमाह। जिस स्त्रीको प्राप्त करके तुझे नरककी वेदना सहनी पड़ेगी उसकी जब बात करना भी प्रशंसनीय नहीं है-निन्दनीय है-तब भला उसका आलिंगन आदि तो प्रशंसनीय हो ही कैसे सकता है ? नहीं हो सकता है ।।१६।। इसलिए हे भव्य ! साहसका आश्रय लेकर तुझे ऐसे किसी देव या मन्त्रका स्मरण करना चाहिए कि जिसके प्रभावसे यह स्त्रीरूप पिशाची प्रसित करनेके लिए निकट ही न आ सके ॥१७॥ हे मूर्ख ! जिस स्त्रीने अनायास ही तीनों लोकोंको खण्डित कर डाला है-उन्हें अपने प्रभावसे वशमें कर लिया है-वह एक स्त्रीरूप सर्पिणी ही अचिन्त्य पराक्रमको धारक है ॥१८॥ कामसे कलंकित स्त्रियाँ जिस घोर पापको करती हैं वह न देखा गया है, न सुना गया है, न जाना गया है, और न शास्त्रोंमें चर्चा का विषय भी बना है ॥१९॥ १. L J स्मर्यते । २. J यन्नाङ्गना । ३. M श्रुतज्ञानं । ४. N पापकलङ्किताः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy