SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ २२६ ज्ञानार्णवः [१२.१२652 ) अगाधक्रोधवेगान्धाः कर्म कुर्वन्ति तस्त्रियः । __ सद्यः पतति येनैतद्भुवनं दुःखसागरे ॥१२ 653 ) स्वातन्त्र्यमभिवाञ्छन्त्यः कुलकल्पमहीरुहम् । अविचार्यैव निघ्नन्ति स्त्रियो ऽभीष्टफलप्रदम् ॥१३ 654 ) न दानं न च सौजन्यं न प्रतिष्ठा न गौरवम् । । न च पश्यन्ति कामान्धा योषितः स्वान्ययोहितम् ॥१४ 655 ) न तत् क्रुद्धा हरिव्याघ्रव्यालानलनरेश्वराः । कुर्वन्ति यत्करोत्येका नरि नारी निरङ्कुशा ॥१५ ___652 ) अगाधक्रोध-स्त्रियः तत्कर्म कुर्वन्ति । कीदृश्यः स्त्रियः। अगाधक्रोधवेगान्धाः कुपित ( ? ) कोपवेगान्धाः। येन कर्मणा एतद् भुवनं जगत् दुःखसागरे सद्यः पतति । इति सूत्रार्थः ॥१२॥ अथ तासां कुलनाशकत्वमाह । 653 ) स्वातन्त्र्यमभि-स्त्रियः कुलकल्पमहीरुहं कुलकल्पपादपं निघ्नन्ति अविचार्यैव । किं कुर्वन्त्यः । स्वातन्त्र्यमपि* वाञ्छन्त्यः। कोदशं कुलकल्पमहीरुहम् । अभीष्टफलप्रदम् । सुगमम् । इति सूत्रार्थः ॥१३।। अथ तासां विवेकाभावमाह । 65 4 ) न दानं-योषितः स्वात्ययोरात्मपरयोः हितं न पश्यन्ति । न प्रतिष्ठां यशोविशेषं, सौजन्यं सुजनता । शेषं सुगमम् । इति सूत्रार्थः ॥१४॥ अथ यथा स्त्रियः कुर्वन्तिं न तथा केनापि क्रियते इत्याह । 655 ) न तत्क्रुद्धा-एका नारी निरङ्कशा सती नरि मनुष्ये यत् करोति । कोदशी नारी । क्रुद्धा । हरिव्याघ्रव्यालानलनरेश्वराः क्रुद्धाः सन्तः न तत् कुर्वन्ति यथा सा। इति सूत्रार्थः ॥१५॥ अथ तासां वार्तापि न सुखदा इत्याह । स्त्रियाँ अथाह क्रोधके वेगसे अन्धी होकर उस कार्यको करती हैं कि जिससे यह लोक शीघ्र ही दुखरूप समुद्र में पड़ जाता है ॥१२॥ स्वतन्त्रताकी इच्छा करनेवाली स्त्रियाँ मूर्खतासे अभीष्ट फलके देनेवाले कुलरूप कल्पवृक्षको नष्ट कर डालती हैं ॥१३॥ ___कामसे अन्धी हुई स्त्रियाँ न दानको देखती हैं, न सुजनताका विवेक रखती हैं, न प्रतिष्ठाका विचार करती हैं न अपनी व अपने कुलकी महानताको देखती हैं, और न अपने व दूसरेके हितका भी ध्यान रखती हैं ॥१४॥ स्त्री स्वतन्त्रताको प्राप्त होकर अकेली ही मनुष्य के जिस अनर्थको करती है उसे क्रोधको प्राप्त हुए सिंह, व्याघ्र, सर्प, अग्नि और राजा भी नहीं करते हैं ॥१५॥ १.] पतन्ति । २.Y मभिवाञ्छन्ति । ३.Y तत्क्रद्धहरिव्याघ्न । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy