SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ -११ ] १२. स्त्रीस्वरूपम् २२५ 648 ) धूमावल्य इवाशङ्काः कुर्वन्ति मलिनं क्षणात् । मदनोन्मादसंभ्रान्ता योषितः स्वकुलगृहम् ॥८ 649 ) निर्दयत्वमनार्यत्वं मूर्खत्वमतिचापलम् । वञ्चकत्वं कुशोलत्वं स्त्रीणां दोषाः स्वभावजाः ॥९ 650 ) 'विचरन्त्यः कुशीलेषु लङ्घयन्त्यः कुलक्रमम् । न स्मरन्ति गुरुं मित्रं पतिं पुत्रं च योषितः ॥१० 651 ) वश्याञ्जनानि तन्त्राणि मन्त्रयन्त्राद्यनेकधा । व्यर्थीभवन्ति सर्वाणि वनिताराधनं प्रति ॥११ अधरप्रिया अधोभूगामिनीत्यर्थः । पुनः कीदृश्यः। वक्रा वक्रस्वभावाः। कीदृशो। बालेन्दुलेखेव क्षोणचन्द्रलेखेव । इति सूत्रार्थः ॥ ॥ अथ योषितां स्वकुलकलङ्कदायित्वमाह। ___648 ) धूमावल्यः-योषितः स्त्रियः क्षणात् स्वकुलगृहं मलिनं कुर्वन्ति । कोदृश्यः । मदनोन्मादसंभ्रान्ताः । इति सत्रार्थः ॥८॥ अथ तासां स्वभावदोषानाह। ____649 ) निर्दयत्वम्-स्त्रोणां स्वभावजा दोषा जायन्ते । के। निर्दयत्वं दयारहितत्वम् । अनार्यत्वं ऋजोरभावः । शेषं सुगमम् । इति सूत्रार्थः ॥९॥ [ योषितां कृतघ्नतामाह। ____650 ) विचरन्त्यः-योषितः गुर्वादोन् न स्मरन्ति । कोदृश्यः योषितः । कुशोलेषु दुराचारिषु जनेषु विचरन्त्यः वसन्त्यः। पुनः कीदृश्यः। कुलक्रमं कुलपरम्परां उल्लङ्घयन्त्यः ।।१०।। ] अथ तासाम् आराधनमन्त्रादीनां निष्फलत्वमाह । 651 ) वश्याञ्जनानि-वनिताराधनं प्रति स्त्रीसमाराधनं प्रति सर्वाणि 'व्यर्थं भवन्ति । शेषं सुगमम् ॥११॥ अथ तासां चरितेन जगतो दुःखदायित्वमाह । से प्रेम किया करती हैं, तथा जिस प्रकार बाल (द्वितीयाका) चन्द्रकी रेखा कुटिल (तिरछी) होती है उसी प्रकार स्त्रियाँ भी नियमसे कुटिल (मायाचारिणी) हुआ करती हैं ॥७॥ जिस प्रकार धुएँकी पंक्तियाँ (समूह) निःसन्देह घरको मलिन (काला) किया करती हैं उसी प्रकार कामके उन्मादसे त्रस्त हुई स्त्रियाँ भी निश्चयसे अपने कुलको क्षणभरमें मलिन (कलंकित) कर दिया करती हैं ॥८॥ ___ निर्दयता, दुष्टता, मूर्खता, अतिशय चपलता, धोखादेही और कुशीलता; ये दोष स्त्रियोंके स्वभावसे उत्पन्न होनेवाले हैं ॥९॥ स्त्रियाँ दुराचारी जनोंमें विचरण करती हुई कुलकी परिपाटीका उल्लंघन किया करती हैं । वे उस समय गुरु, मित्र, पति और पुत्रका भी स्मरण नहीं करती हैं-दुराचरणमें प्रवृत्त होकर वे गुरु आदिकी भी परवाह नहीं करती है ॥१०॥ वश करने के योग्य अंजन, उत्तम औषधियाँ तथा अनेक प्रकारके मन्त्र और यन्त्र आदि ये सब स्त्रीकी आराधनामें व्यर्थ सिद्ध होते हैं ॥११॥ १. All others except P स्वकुलं गृहम् । २. Jom. । ३. All others except P M N विचरन्ति । ४. All others except P लक्षयन्ति । ५. All others except P M N वश्याञ्जनादि । ६. M N TIY यन्त्राण्यनेकपा । ७. व्यर्थ भवन्ति । २९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy