SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ -४१ ] ११. कामप्रकोपः 630 ) न पिशाचोरगा रोगा न दैत्यग्रहराक्षसाः । पीडयन्ति तथा लोकं यथेयं मदनव्यथा ||३८ 631 ) अनासाद्य जनः कामी कामिनीं हृदयप्रियाम् । विषशस्त्रोनलोपायैः सद्यः स्वं हन्तुमिच्छति ||३९ 632 ) दक्षो मूढः क्षमी क्षुद्रः शूरो भीरुर्गुरुलघुः तीक्ष्णः कुण्ठो वशी भ्रष्टो जनः स्यात् स्मरमोहितः || ४० 633 ) कुर्वन्ति वनिताहेतोरचिन्त्यमपि साहसम् । नराः कामहठात्कारविधुरीकृतचेतसः || ४१ 630 ) न पिशाचोरगाः - प्रथा अयं मदनज्वरः कामज्वरः लोकं पीडयति न पिशाचोरगाः तथा लोकं पीडयन्ति । न रोगाः लोकं तथा पीडयन्ति । तथा न दैत्यग्रहराक्षसाः लोकं पीडयन्ति । इति सूत्रार्थः ||३८|| अथ कामिनः स्त्रीविरहेणापायत्वमाह । 631 ) अनासाद्य - अनासाद्य अप्राप्य । कैः । विषशस्त्रानलोपायैः गरशस्त्राग्निप्रमुखोपायैः । इति सूत्रार्थः ||३९|| अथ कामार्तस्य सर्वदोषाकरत्वमाह । २१२ 632 ) दक्षो मूढः - स्मरवञ्चितो जनः वशी वशेन्द्रियः भ्रष्टः स्यात् । तीक्ष्णः कुण्ठः स्यात् । गुरुः गम्भीरो लघुः स्यात् । शूरो भीरुः स्यात् । क्षमी क्षमावान् । क्षुद्रः कोपवान् । दक्षः चतुर: मूढः स्यादित्यर्थः ॥ ४० ॥ अथ कामिनां साहसमाह । 633 ) कुर्वन्ति - - नराः मनुष्याः, वनिताहेतोः स्त्रीहेतोः, अचिन्त्यमपि साहसं कुर्वन्ति । कथंभूताः । कामहठात्काराः कामवशगाः । पुनः कीदृशाः । विधुरीकृतचेतसः विकलीकृतमानसाः । इति सूत्रार्थः ॥ ४१ ॥ अथ कामस्य निरङ्कुशत्वमाह । पिशाच, सर्प, रोग, दैत्य, ग्रह और राक्षस भी प्राणियों को उतनी पीड़ा नहीं देते जितनी कि कामकी वेदना उनको पीड़ा दिया करती है ||३८|| कामी पुरुष अपने हृदयको प्रिय लगनेवाली स्त्रीको न पाकर विष, शस्त्र और अग्नि आदि उपायोंके द्वारा शीघ्र ही अपने आत्मघातकी इच्छा करता है || ३ || कामसे मुग्ध हुआ प्राणी चतुर होकर भी मूर्ख हो जाता है, क्षमाशील होकर भी दुष्ट बन जाता है । शूर होकर भी कायर जैसी चेष्टा करने लगता है, महान होकर भी हीनताका कार्य करता है, तीक्ष्ण होकर भी कुण्ठित हो जाता है, तथा जितेन्द्रिय होकर भी भ्रष्ट हो जाता है ||४०|| जिन मनुष्यों का मन कामके द्वारा बलपूर्वक व्याकुल किया गया है वे स्त्रीके निमित्त अचिन्तनीय ( अपूर्व ) भी साहसको किया करते हैं । अभिप्राय यह है कि जो कार्य सर्व Jain Education International १. All others except P यथायं मदनज्वरः । २. N शस्त्र नलापायैः । ३. N भ्रष्टो नरः । ४. All others except P स्मरवञ्चितः । ५. SFV X R कृतमानसाः । ० For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy