SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २१८ ज्ञानार्णवः 627 ) प्रवृद्धमपि चारित्रं ध्वंसयत्याशु देहिनाम् । निरुणद्धि श्रुतं सत्यं धैर्यं च मदनव्यथा ||३५ 628 ) नासने शयने याने स्वजने भोजने स्थितिम् । क्षणमात्रमपि प्राणी प्राप्नोति स्मरशल्यितः ॥३६ 629 ) वित्तवृत्त बलेस्यान्तं स्वकुलस्य च लाञ्छनम् । मरणं समीपस्थं न स्मरार्तः प्रपश्यति || ३७ धोधनैरपि । किं कृत्वा । शीलशालं शीलमर्यादामतिक्रम्य । किमर्थम् । संभोगाय कर्मणे । स्मराज्ञया । इति सूत्रार्थः ||३४|| अथ कामस्य चारित्रध्वंसकत्वमाह । [ ११.३५ 627) प्रवृद्धमपि - मदनव्यथा कामपीडा प्रवृद्धमपि चारित्रम् आशु शीघ्रम् । देहिनां ध्वंसयति विनाशयति । श्रुतं शास्त्रं निरुणद्धि रुन्धनं करोति । इति सूत्रार्थः ||३५|| अथ सर्वावस्थासु कामिनः चञ्चलत्वमाह । 628 ) नासने - स्मरशल्यितः कन्दर्पंशल्यवान् प्राणी जीवः क्षणमात्रमपि स्थिति न प्राप्नोति । क्व आसने, उपवेशने, शय्यायां याने, गमने, स्वजने परिवारे, भोजने भोजनवेलायामपीत्यर्थः ||३६|| अथान्धत्वं कामिनो दर्शयति । 629 ) वित्तवृत्त - स्मरातः वित्तवृत्तबलस्यान्तं । वित्तं द्रव्यं, वृत्तम् आचारः, बलं शरीरबलं, तेषामन्तं विनाशं समीपस्थं न पश्यति । च पुनः । स्वकुलस्य लाञ्छनं कलङ्कं न पश्यति । समीपस्थमिति सर्वत्र योज्यम् । वा अथवा । मरणं समीपस्थं न प्रपश्यति । इति सूत्रार्थः ||३७| अथ मदनस्य सर्वतः आधिक्यमाह । शीलरूप कोटको लाँघकर सम्भोगके लिए चाण्डाल स्त्रियोंकी भी दासताको करते हैं । तात्पर्य यह कि कामके वशीभूत हुआ मनुष्य नीच स्त्रियोंकी भी सेवा किया करता है ||३४|| कामकी पीड़ा प्राणियों के वृद्धिंगत भी चारित्रको शीघ्र नष्ट करके उनके आगमज्ञान, सत्य और धैर्यको भी रोक देती है ||३५|| प्राणी कामरूप काँटेसे पीड़ित होकर आसन ( बैठने ), शयन, गमन, कुटुम्बीजन और भोजनके विषय में क्षणभर भी स्थिरताको नहीं प्राप्त होता है । विशेषार्थ - अभिप्राय यह है कि जिस प्रकार काँटे से विद्ध हुआ मनुष्य उसकी वेदनासे अतिशय दुखी होता है और इसीलिए उसका मन भोजन - पानादि किसी भी कार्य में नहीं लगता है उसी प्रकार कामकी वेदनासे व्याकुल मनुष्यका भी मन किसी कार्य में नहीं लगता है ||३६|| Jain Education International काम से पीड़ित मनुष्य धन, संयम व शक्तिके विनाशको; अपने कुलकी मलिनताको तथा समीप में आये हुए मरणको भी नहीं देखता है ||३७|| १. All others except PL F शल्यतः । २. M N वित्तं वृत्तं बल । ३. M N J मरणं च । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy