SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ -३४ ] २१७ ११. कामप्रकोपः 623 ) नवमे प्राणसंदेहो दशमे मुच्यते ऽसुभिः' । एतैर्वेगैः समाक्रान्तो जीवस्तत्त्वं न पश्यति ॥३१ 624 ) संकल्पवशतस्तीवा वेगा मन्दाश्च मध्यमाः । मोहंज्वरप्रकोपेन प्रभवन्तीह देहिनाम् ।।३२ 625 ) अपि मानसमुत्तङ्गनगशृङ्गाग्रवर्तिनाम् । स्मरवीरः क्षणार्धन विधत्ते मानखण्डनम् ॥३३ 626 ) शीलशालमतिक्रम्य धोधनैरपि तन्यते । दासत्वमन्त्यजस्त्रीणां संभोगाय स्मराज्ञया ॥३४ 621-3 ) प्रथमे जायते-असुभिः, प्राणैः। इति सूत्रार्थः ॥२९-३१।। अथ कामसंकल्पतारतम्यमाह। 624 ) संकल्पवशतः-इह संसारे देहिनां प्राणिनां *कामज्वरप्रकोपेन कन्दर्पज्वरक्रोधात् । संकल्पवशतः तीव्रा वेगाः । च पुनः । मन्दाः मध्यमाः जायन्ते । इति सूत्रार्थः ।।३२।। अथ मारस्य सर्वजयित्वमाह । 625 ) अपि मान-स्मरवोरः कन्दर्पसुभटः क्षणार्धन मानखण्डनं विधत्ते । केषाम् । मानसमुत्तुङ्गनगशृङ्गाग्रवर्तिनामपि मानोच्चपर्वतशृङ्गाग्रवर्तिनामपि । इत्यर्थः ।।३३।। अथ बुद्धिमतामपि कामवश्यत्वमाह। 626 ) शोलशालम्-अन्त्यजस्त्रीणां चाण्डालस्त्रीणामपि दासत्वं तन्यते विस्तार्यते । कैः । दीर्घ मूर्जा आती है-वह अचेत हो जाता है, आठवें में उन्मत्तता होती है-वह पागलके समान चेष्टा करने लगता है, नौवें वेगमें प्राणोंका सन्देह होने लगता है-वह मरणोन्मुख हो जाता है, और दसवें वेगमें प्राणोंसे मुक्त हो जाता है-मर जाता है । इस प्रकार इन दस वेगोंसे पीड़ित होकर कामी जीव वस्तुस्वरूपको नहीं देखता है ॥२९-३१॥ लोकमें मोहरूप ज्वरके प्रकोपसे प्राणियोंके संकल्पके अनुसार वे वेग तीव्र, मध्यम और मन्द भी होते हैं ॥३२॥ ___ जो प्राणी मानरूप ऊँचे पर्वतके शिखरपर स्थित हैं उनके उस मानका खण्डन कामदेवरूप सुभट क्षणभरमें कर डालता है। अभिप्राय यह है कि कामके आगे बड़े बड़े अभिमानी जनोंका भी मान गलित हो जाता है ॥३३॥ जो बुद्धिरूप धनके धारक हैं-अतिशय बुद्धिमान हैं-वे भी कामदेवकी आज्ञासे १. P Second line added on the margin, असुभिः = प्राणः । २. ] एतैरङ्गी । ३. M समानान्तं । ४. S T F VIXY कामज्वर । ५. L मन्यते । २८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy