SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २१२ ज्ञानार्णवः [ ११.१२604 ) स्मरप्रकोपसंभूतान् स्त्रीकृतान् मैथुनोत्थितान् । संसर्गप्रभवान् ज्ञात्वा दोषान् स्त्रीषु विरज्यताम् ॥१२॥ तद्यथा605 ) सिक्तो ऽप्यम्बुधरव्रातः प्लावितो ऽप्यम्बुराशिभिः । न हि त्यजति संतापं कामवह्निप्रदीपितः ॥१३ 606 ) मूले ज्येष्ठस्य मध्याह्ने व्यभ्रे नभसि भास्करः । न प्लोपति तथा लोकं यथा दीप्तः स्मरानलः ॥१४ 607 ) हृदि ज्वलति कामाग्निः पूर्वमेव शरीरिणाम् । भस्मसात्कुरुते पश्चादङ्गोपाङ्गानि निर्दयः ॥१५ 604 ) स्मरप्रकोप-भो लोकाः, स्त्रोषु विरज्यतां विरक्तीभूयताम् । किं कृत्वा। दोषान् पूर्वोक्तान् संसर्गप्रभवान् स्त्रीसंबन्धजातान् । इति सूत्रार्थः ॥१२॥ तद्यथा दर्शयति । 605 ) सिक्तो ऽप्यम्बु-कामवह्निः प्रदीपितः संतापं न हि त्यजति । कीदृशः। अम्बुधरवातैः मेघसमूहैः सिक्तो ऽपि । पुनः कीदृशः। अम्बुराशिभिः जलसमूहैः प्लावितो ऽपि तारितोऽपि । इति सूत्रार्थः ॥१३।। अथ कामस्य संतापकारित्वमाह । ___606 ) मूले ज्येष्ठस्य-भास्करः सूर्यः लोकं तथा न प्लोषति न दहति । क्व । ज्येष्ठस्य मासस्य मध्याह्न नभसि आकाशे मूले । पुनः कीदृशे। व्यभ्रे अभ्ररहिते । यथेति दृष्टान्तोपन्यासार्थे । स्मरानलः कन्दग्निः दीप्तः सन् यथा लोकं ज्वालयति । इति सूत्रार्थः ॥१४॥ अथ तत्कार्यमाह । 607 ) हृदि ज्वलति-कामाग्निः शरीरिणां पूर्वमेव हृदि ज्वलति । पश्चात् अङ्गोपाङ्गानि इसके अतिरिक्त कामके प्रकोपसे उत्पन्न हुए स्त्रीके द्वारा किये गये, मैथुन क्रियासे उत्पन्न हुए, तथा संगतिके आश्रयसे होनेवाले भी दोषोंको जानकर स्त्रियों के विषयमें विरक्त होना चाहिए ।।१२।। वे दोष इस प्रकार हैं-जो प्राणी कामरूप अग्निसे सन्तप्त होता है वह मेघसमूहोंके द्वारा अभिषिक्त होकर भी सन्तापको नहीं छोड़ता है तथा समुद्र में डुबोया जानेपर भी वह उस सन्तापको नहीं छोड़ता है ॥१३॥ ज्येष्ठ मासके प्रारम्भमें मध्याह्न ( दोपहर ) के समय मेघोंसे रहित आकाशमें स्थित सूर्य प्राणियोंको वैसा सन्तप्त नहीं करता है जैसी कि उद्दीप्त हुई (भड़की हुई ) कामरूप अग्नि उन्हें सन्तप्त करती है। तात्पर्य यह कि कामका सन्ताप सूर्य के सन्तापसे भी भयानक होता है ॥१४॥ कामरूप अग्नि निश्चयसे प्राणियोंके हृदयमें जलती है । परन्तु वह पीछे निर्दयतापूर्वक १. PM L F तद्यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org .
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy