SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ -११ ] ११. कामप्रकोपः 600 ) योषिद्विषयसंकल्पः पञ्चमं परिकीर्तितम् । तदङ्गवीक्षणं षष्ठं सत्कारः सप्तमं मतम् ॥८ 601 ) पूर्वानुभू तसंभोगस्मरणं स्यात्तदष्टमम् । नवमं ' भाविनी चिन्ता दशमं बस्तिमोक्षणम् ॥ ९ 602 ) किंपाकफलसंभोगसंनिभं तद्धि मैथुनम् । 'आपात मात्र रम्यं स्याद्विपाके ऽत्यन्तभीतिदम् ॥१० 603 ) विरज्य कामभोगेषु ये ब्रह्म समुपासते । एते दश महादोषास्तैस्त्याज्या भावशुद्धये ॥ ११ ॥ अपि चं 600 ) योषिद्विषय - योषिद्विषयसंकल्पः स्त्रीविषयेच्छा पञ्चमं परिकीर्तितम् । तदङ्गवीक्षणं तस्याः स्त्रियः अङ्गवीक्षणं षष्ठम् । संस्कारः * सप्तमं मतम् । इति सूत्रार्थः ॥ ८ ॥ 601 ) पूर्वानुभूत - पूर्वानुभूत संभोगस्मरणं पूर्वभुक्तभोगस्मृतिः तदष्टमं स्यात् । नवमं भाविनी भविष्यच्चिन्ता । दशमं बस्तिमोक्षणं वीर्यमोचनमिति सूत्रार्थः ||९|| अथ तेषां विपाकमाह । २११ 602 ) किंपाक — तन्मैथुनं हि निश्चितं किंपाकफलसंनिभं किंपाकफलसदृशं मारणात्मकत्वात् इति । पुनः कीदृशम् | आपातरम्यम् आगमनमात्रमनोहरं स्यात् । विपाके कर्मजन्यफलभोक्तव्ये अत्यन्तभीतिदं भयदमिति सूत्रार्थः ॥ १०॥ अथैतेषां दशदोषाणां त्याज्यत्वमाह । 603 ) विरज्य - ये पुरुषा ब्रह्म समुपासते सेवन्ते । किं कृत्वा । कामभोगेषु विरज्य विरक्तीभूय । एते दश महादोषा भावशुद्धये तैः त्याज्या: । इति सूत्रार्थः ॥११॥ अपि च । अथ पुनस्तत्स्वरूपमाह । तीसरा तौर्यत्रिक—गीतका सुनना, नृत्यका देखना और वाद्यका सुनना - चौथा स्त्रीसे सम्बन्ध स्थापित करना, पाँचवाँ स्त्रीविषयक विचार, छठा स्त्रीके अंगोंका देखना, सातवाँ स्त्रीका सत्कार करना, आठवाँ पूर्व में अनुभव किये गये सम्भोगका स्मरण करना, नौवाँ आगेकी चिन्ता और दसवाँ वीर्यका क्षरण माना गया है || ७-९ || वह मैथुन किम्पाक फल ( विषफल ) के समान प्रारम्भ में ही - भोगते समय ही — रमणीय प्रतीत होता है । परन्तु परिपाक के समय वह अतिशय भयप्रद होता है || १०|| Jain Education International जो सज्जन कामभोगोंसे विरक्त होकर ब्रह्म ( आत्मा ) की उपासना करते हैं उन्हें अपने परिणामोंको निर्मल रखनेके लिए इन दस दोषोंका परित्याग करना चाहिए || ११ || १. All others except PN T X संस्कारः । ४. X नवमी । ५. FV वस्तुमोक्षणम् । ७. P 1st line added on the margin | ८. T Y दोषास्त्याज्यास्तैः । ९ PML २. N T परमं मतम् । ३. S V R पूर्वानुभोग | ६. P Second line added on the margin. अपि च- । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy