SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २१० [११.४ ज्ञानार्णवः 596 ) ब्रह्मव्रतमिदं जीयाचरणस्यैव जीवितम् । स्युः सन्तो ऽपि गुणा येन विना क्लेशाय देहिनाम् ॥४ 597 ) नाल्पसत्त्वैर्न निःशीलैर्न दीनै क्षनिर्जितैः । स्वप्नेऽपि चरितुं शक्यं ब्रह्मचर्यमिदं नरैः ॥५ 598 ) पर्यन्तविरसं विद्धि दशधान्यच्च मैथुनम् । योषित्संगाद्विरक्तेन त्याज्यमेव मनीषिणा ॥६ 599 ) आद्यं शरीरसंस्कारो द्वितीयं वृष्यसेवनम् । तौर्यत्रिकं तृतीयं स्यात् संसर्गस्तुर्यमिष्यते ॥७ 596 ) ब्रह्मवतमिदं-इदं ब्रह्मव्रतं जोयात् । चरणस्यैव जीवितं चारित्रस्यैव जीवितम् । येन ब्रह्म व्रतेन विना सन्तो ऽपि गुणाः क्लेशाय देहिनां स्युरिति सूत्रार्थः ॥४॥ अथ ब्रह्मचर्यव्रतस्वरूपं दर्शयति । 597 ) नाल्पसत्त्वैर्न-एतादृशैर्नरैः इदं ब्रह्मचर्य स्वप्ने ऽपि चरितुन शक्यम् । कीदृशैः । अल्पसत्त्वैः । न शक्यं चरितुम् इति सर्वत्र योज्यम् । न निःशीलैः आचाररहितः। न दानः । न अक्षिभिजितैः इन्द्रियैजितैः । इति सूत्रार्थः ।।५।। अथ पुनर्ब्रह्मचर्यस्वरूपमाह । 598 ) पर्यन्तविरसं-च पुनः । अन्यत् मैथुनं दशधा दशप्रकारेण विद्धि जानोहि । कीदशम् । पर्यन्तविरसम् अन्ते नीरसम् । मनीषिणा पण्डितेन योषित्संगविरक्तेन स्त्रीसंसर्गरहितेन त्याज्यमेव त्यजनीयमेवेत्यर्थः ॥६॥ अथ तस्य दशधात्वमेवाह । ___599 ) आद्यं शरीर-आद्यं प्रथमं शरीरसंस्कारः। द्वितीयं वृष्यसेवनम् इष्टरससेवनम् । तृतीयं तौर्यत्रिकं स्यात् । संसर्गः तुर्यं चतुर्थमिष्यते । इति सूत्रार्थः ।।७॥ जिसके बिना अन्य गुण विद्यमान होते हुए भी प्राणियों के लिए क्लेशके कारण होते हैं वह चारित्रका प्राणभूत ब्रह्मचर्यत्रत जीता रहे ॥४॥ जो मनुष्य दुर्बल, शीलसे रहित, दीन और इन्द्रियों के अधीन हैं वे स्वप्नमें भी इस ब्रह्मचर्यव्रतका पालन नहीं कर सकते हैं ॥५॥ इस ब्रह्मचर्य के विरुद्ध अन्य जो मैथुन है वह दस प्रकारका है और वह अन्तमें नीरस है-परिणाममें अहितकारक है, ऐसा निश्चित जानना चाहिये। इसलिए बुद्धिमान मनुष्यको स्त्रीसंभोगसे विरक्त होकर उस मैथुनका परित्याग ही करना चाहिए ।६।। उक्त दस प्रकारके मैथुनमें प्रथम शरीरका संस्कार ( शृंगार ), द्वितीय गरिष्ठ भोजन, १.४ जीयाच्चारित्रस्यैव । २. J नाक्षिभिजितैः। ३. N स्वल्पे ऽपि । ४. Y योषिदङ्गाद्विरक्तेन । ५. L वृषसेवन, F V मिष्टभोजनं। ६. L°मिष्यति, SF V तुर्यमीक्ष्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org .
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy