SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ १९८ ज्ञानार्णवः [९.३६ 566 ) प्रसन्नोन्नतवृत्तानां गुणानां चन्द्ररोचिषाम् । संघातं घातयत्येव सकृदप्युदितं' मृषा ॥३६ 567 ) न हि स्वप्ने ऽपि संसर्गमसत्यमलिनैः सह । कश्चित्करोति पुण्यात्मा दुरितोल्मुकशङ्कया ॥३७ 568 ) जगद्वन्ये सतां सेव्ये भवव्यसनशुद्धिदे । शुभे कर्मणि योग्यः स्यान्नासत्यमलिनो जनः ॥३८ व्याघ्रगोधाकुर्कुरा लोकः क्वचित् स्वीक्रियन्ते । सत्यच्युतचेतसो न स्वीक्रियन्ते । इति सूत्रार्थः ॥३५।। अथ मृषावाददुष्टतामाह। 566 ) प्रसन्नोन्नत-मृषा असत्यं वचः सकृदपि एकवारमपि उदितमुक्तम् एतेषां संजातं समूहं घातयत्येव । केषाम् । प्रसन्नोन्नतवृत्तानाम् । पुनः केषाम् । चन्द्ररोचिषां चन्द्रकिरणोज्ज्वलानां गुणानाम् । इति सूत्रार्थः ॥३६।। अथासत्यवादिसंसर्ग निषेधयति । 567 ) न हि स्वप्ने ऽपि-कश्चित् पुण्यात्मा असत्यमलिनैः सह स्वप्ने ऽपि संसर्ग संबन्धं हि निश्चितम् । न करोति । कया। दुरितोलूकशङ्कया पापग्रहाशङ्कया इति सूत्रार्थः ॥३७।। अथासत्यवादी धर्मयोग्यो न भवेदित्याह। ____568 ) जगद्वन्द्ये सतां-असत्यमलिनो जनः शुभे कर्मणि योग्यो न स्यात् । कीदृशे कर्मणि । जगद्वन्ये जगत्पूज्ये । पुनः कीदृशे। सतां सेव्ये। पुनः कोदृशे । भवव्यसनशुद्धिदे संसारकष्टपवित्रे । इति सूत्रार्थः ॥३८॥ अथ सत्यासत्यसेवकानाह । हैं, किन्तु वे सत्यसे हीन चित्तवाले ( असत्यभाषी ) को स्वीकार नहीं करते हैं। तात्पर्य यह कि जो असत्य भाषण किया करता है उसे इन चाण्डाल आदिकोंसे भी निन्द्य समझना चाहिए ॥३५॥ असत्य वचन एक बार भी उत्पन्न होकर प्रसन्न व उन्नत प्रवृत्तिसे सहित होते हुए चन्द्रकी किरणोंके समान शान्तिको प्रदान करनेवाले गुणोंके समूह को नष्ट ही करता है ॥३६॥ जो मनुष्य असत्यभाषणसे मलिन हैं उनके साथ कोई भी पुण्यशाली पुरुष पापरूप अंगारकी शंकासे स्वप्नमें भी संगति नहीं करता है ॥३७।। असत्यसे कलंकित मनुष्य किसी ऐसे शुभ कर्ममें योग्य नहीं है-उस उत्तम अनुष्ठानका अधिकारी नहीं है-जो लोकसे वन्दनीय, सत्पुरुषोंके द्वारा आराधनीय तथा संसारके कष्टोंको दूर करनेवाला है ॥३८॥ १. M N सकृदप्युत्थिता । २. F JV दुरितोलक । ३. M Sv cx Y R भव्यव्यसन। www.jainelibrary.org. Jain Education International For Private & Personal Use Only
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy