SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ १९७ ९. सत्यवतम् 562 ) कुटुम्बं जीवितं वित्तं यद्यसत्येन वर्धते । तथापि युज्यते वक्तुं नासत्यं शीलशालिभिः ॥३२ 563 ) एकतः सकलं पापमसत्योत्थं ततो ऽन्यतः । साम्यमेव वदन्त्यार्यास्तुलायां धृतयोस्तयोः ॥३३ 564 ) मूकता मतिवैकल्यं मूर्खत्वं बोधविच्युतिः । बाधियं मुखरोगित्वमसत्यादेव देहिनाम् ॥३४ 565 ) श्वपाकोलकमार्जारवृकगोमायुमण्डलाः। स्वीक्रियन्ते क्वचिल्लोकैर्न सत्याच्च्युतचेतसः ॥३५ स अन्त्यजाच्चाण्डालादपि निन्द्यः स्यात् । इति सूत्रार्थः ॥३१॥ अथ ये कुटुम्बार्थमसत्यं ब्रूते तेषामाह। ___562 ) कुटुम्बं जीवितं-यदि कुटुम्बं स्वजनादि । जीवितं प्राणाः, वित्त द्रव्यं असत्येन वर्धते । तथापि शीलशालिभिः सदाचारैः असत्यं ववतुं नाभियुज्यते, असत्यं कथं नोच्यते । इति सूत्रार्थः ॥३२।। अथासत्यवादिनः सर्वपापसमतामाह । 563 ) एकतः सकलं-एकतः सकलं जीवहिंसादि पापं तथासत्योत्थं पापम् अन्यतः । तयोरसत्योत्थसर्वपापयोस्तुलायां धृतयोरार्याः साम्यं वदन्ति एव निश्चयेन ।।३३।। अथासत्यफलमाह । __564) मूकता मति-देहिनां प्राणिनाम् असत्यादेतत् फलं भवति । किं तत् । मूकता वचो ऽभावः । मतिवैकल्यं बुद्धविपर्यासः। मूर्खत्वं जडत्वम् । बोधविच्युतिः धर्माद् भ्रंशः । बाधियं श्रुत्योः शब्दाभावः। मुखरोगित्वमन्तजिह्वादिरोगता। इति सूत्रार्थः ॥३४॥ अथासत्यवादिनः के ऽपि न संग्रहन्ति । 565 ) श्वपाकोलूक-श्वपाकोलूकमार्जारवृकगोमायुमण्डलाः चण्डालकौशिकमार्जार यदि असत्यके आश्रयसे कुटुम्ब, जीवन अयवा धनकी वृद्धि होती हो तो भी शीलसे शोभायमान मनुष्योंको उसके लिए असत्य बोलना योग्य नहीं है ॥३२॥ एक ओर समस्त पाप तथा दसरी ओर असत्यसे उत्पन्न पाप, इन दोनोंको तराजके ऊपर रखनेपर उन दोनोंको आयंजन समान बतलाते हैं। तात्पर्य यह कि अन्य सब ही पाप इस असत्यके ही आश्रित हैं, इसीलिए यह सब पापोंमें मुख्य गिना जाता है ॥३३॥ ___ Dगापन, बुद्धिहीनता, मूर्खता, अज्ञानता, बहरापन और मुखरोग; ये सब प्राणियों के उस असत्यके आश्रयसे हुआ करते हैं ॥३४|| चाण्डाल, उल्लू, बिलाव, भेड़िया, गीदड़ और कुत्ता; इनको तो लोग स्वीकार करते १. M N यस्य सत्येन वर्धयेत् । २. J तथान्यतः । ३. S V C JX Y R मूर्खता। ४. J बोधिविच्युतिः । ५. All others except P सत्यच्युत । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy