SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ -२१ ] ९. सत्यव्रतम् १९३ 549 ) प्राप्नुवन्त्यतिघोरेषु रौरवादिषु संभवम् । तिर्यश्वर्थ निगोदेषु मृषावाक्येन देहिनः ॥१९ 550 ) न तथा चन्दनं चन्द्रमणयो' मालतीस्रजः। कुर्वन्ति नितिं पुंसां यथा वाणी श्रुतिप्रियाँ ॥२० 551 ) अपि दावानलप्लष्टं सार्द्र' संजायते वनम् ।। न लोकः सुचिरेणापि जिह्वानलकदर्थितः ॥२१ यथा नगरप्रणालद्वारा कश्मलं निर्गच्छति तथा तन्मुखोदरात् कश्मला वाचः प्रवर्तन्ते, इति सूत्रार्थः ॥१८।। अथ मृषावादफलमाह । 549 ) प्राप्नुवन्त्यति--देहिनः प्राणिनः। रौरवादिषु अतिघोरेषु रौद्रेषु । अथ तिर्यक्षु संभवं दुःखं प्राप्नुवन्ति । केन। मृषावाक्येन । निगोदेषु दुःखं प्राप्नुवन्ति ॥१९॥ अथ वाणीस्वरूपमाह। 550 ) न तथा चन्दनं-तथा चन्दनं, चन्द्रमणयः चन्द्रकिरणाः, तथा मालतीस्रजः पुंसां निर्वृतिं न कुर्वन्ति यथा वाणी श्रुतिप्रिया कर्णप्रिया निवृतिं करोति । इति सूत्रार्थः ॥२०॥ अथासत्यमाह । 551 ) अपि दावानल-वनं दावानलप्लुष्टमपि दावानलदग्धं सार्द्र संजायते । अपि यथार्थे । तथा लोक: जिह्वानलकर्थितः सुचिरेणापि साो न जायते । इति सूत्रार्थः ।।२१।। असत्यमेव वक्तव्यमाह । नालीसे घृणित व निष्फल मलमूत्र आदि पदार्थ बहते रहते हैं उसी प्रकार दुर्बुद्धि जनोंके मुखसे निन्दनीय निरर्थक वचन निकला करते हैं ।।१८।। प्राणी असत्य वचनके प्रभावसे अतिशय भयानक रौरव आदि नारकबिलोंमें, तिथंचोंमें और निगोद जीवोंमें जन्मको प्राप्त करते हैं ॥१९॥ सुनने में मनोहर व आगमके अनुकूल वाणी मनुष्यों के लिए जिस सुखको उत्पन्न करती है उसे चन्दन, चन्द्रकान्त मणि और मालती पुष्पोंकी मालायें नहीं उत्पन्न करती हैं ॥२०॥ वनाग्निसे जला हुआ वन गीला भी हो जाता है-पुनः हरा भरा हो जाता है, किन्तु जीभसे उत्पन्न वचनरूप अग्निसे पीड़ित जन दीर्घकालमें भी गीला-शान्तिको प्राप्त नहीं होता ॥२॥ १. N तिर्यपथ, T तिर्यक्ष्वपि । २. S F V CJX Y R चन्द्रो मणयो। ३. M कुर्वन्तं निर्वृति। ४. Y शुचिप्रिया। ५. LS T F VCX R प्लुष्टं शाड्वलं जायते, J साधू संजायते, Y सान्द्रं संजायते । २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy