SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ १९४ ज्ञानार्णवः [९.२२ 552 ) सर्वलोकप्रिये तथ्ये प्रसन्ने ललिताक्षरे । वाक्ये सत्यपि किं ब्रूते निकृष्टः परुषं वचः ॥२२ 553 ) सतां विज्ञाततत्त्वानां सत्यसीमावलम्बिनाम् । चरणस्पर्शमात्रेण विशुध्यति धरातलम् ॥२३ 554 ) यमव्रतगुणोपेतं सत्यश्रुतसमन्वितम् । यैर्जन्म सफलं नीतं ते धन्या धीमतां मताः ॥२४ ___552 ) सर्वलोकप्रिये-निकृष्टो ऽधमः परुषं कठोरं वचो ब्रूते। क्व सति । सत्यपि वाक्ये सत्यवचसि सत्यपि । कीदशे। सर्वलोकप्रिये सर्वलोकमनोहरे। पुनः कीदशे। तथ्ये । पुनः । प्रशान्ते* क्रोधाद्यभावेन । पुनः कीदृशे वाक्ये । ललिताक्षरे सुन्दरवर्णे। इति सूत्रार्थः ॥२२॥ अथ सत्यवादिनां माहात्म्यमाह । 553 ) सतां विज्ञात-सतां सत्पुरुषाणां चरणस्पर्शमात्रेण धरातलं पृथ्वीतलं विशुध्यति शद्धं भवति । कोदशां सताम् । विज्ञाततत्त्वानां ज्ञातपरमार्थानाम् । पुनः कथंभूतानाम् । सत्यसीमावलम्बिनां सत्यमर्यादाश्रितानाम् । इति सूत्रार्थः ।।२३॥ अथ यतीनां माहात्म्यमाह । 554 ) यमव्रत-यैः पुरुषर्जन्म सफलं नीतं प्राप्तम् । कीदृशं जन्म । यमवतगुणोपेतम् । सुगमम् । पुनः कीदृशम् । सत्यश्रुतसमन्वितं सत्यवाक्यशास्त्रयुक्तम् । ते पुरुषा धीमतां बुद्धिमतां मता अभीष्टाः, इति सूत्रार्थः॥२४।। अथासत्यवादिनां निन्दामाह । सब लोगोंको आनन्दप्रद, यथार्थ, प्रसन्न और सुन्दर वर्षों से निष्पन्न हुए वाक्यके विद्यमान रहनेपर भी निकृष्ट मनुष्य कठोर वचनको क्यों बोलता है ? अभिप्राय यह है कि उत्तम वाक्योंके होते हुए भी अधम मनुष्य स्वभावतः कठोर वाक्योंको ही बोला करते हैं ॥२२॥ जिन मनुष्योंने वस्तुस्वरूपको जानकर सत्यकी सीमाका आश्रय ले लिया है-जो सदा निर्दोष सत्य वचनको बोला करते हैं-उनके चरणोंके स्पर्श मात्रसे ही पृथिवीतल पवित्र हो जाता है। अभिप्राय यह है कि पृथिवीपर वे ही मनुष्य श्रेष्ठ समझे जाते हैं जो असत्यका सर्वथा परित्याग करके निरन्तर सत्य व प्रिय भाषण ही किया करते हैं ।।२३॥ जिन मनुष्योंने यम व व्रत गुणोंसे संयुक्त तथा सत्य व आगमज्ञानसे विभूषित करके अपने जन्मको सफलतापूर्वक बिताया है उन्हें बुद्धिमान मनुष्य धन्य मानते हैं ॥२४॥ १. M पथ्ये । २. J तथ्ये प्रशान्ते । ३. LS F vc x R सत्यशीलाव' । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy