SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ -१४ ] १९१ ९. सत्यव्रतम् 542 ) पृष्टैरपि न वक्तव्यं न श्रोतव्यं कथंचने । वचः शङ्काकुलं पापं दोषाढ्यं चाभ्यसूयकम् ॥१२ 543 ) मर्मच्छेदि मनःशल्यं च्युतस्थैर्य विराधकम् । निर्दयं च वचस्त्याज्यं प्राणैः कण्ठगतैरपि ॥१३ 544 ) धन्यास्ते हृदये येषामुदीर्णः करुणाम्बुधिः । वाग्वीचिसंचयोल्लासैर्निवोपयति देहिनः ॥१४ विश्वव्यवहारविप्लवं जगद्व्यवहारनाशं करोति । इति सूत्रार्थः ॥११॥ पुनरेतादृशं वचः न वक्तव्यं तदाह। 542 ) पृष्टैरपि न-पृष्टः केनापि किंचिन्न वक्तव्यम् । *कदाचनापि न श्रोतव्यम् । कीदग् वचः । शङ्काकुलं शङ्काव्याप्तम् । पुनः । पापं पापकारि । पुनः कीदृशम् । दोषाढयं दोषयुक्तम् । च पुनः । अभ्यसूयक परगुणान् दृष्ट्वा ईर्षा [ युक्तम् ], इति सूत्रार्थः ॥१२॥ अथ वचःस्वरूपमाह। 543 ) मर्मच्छेदि-च पुनः । एतादृशं वचो न वक्तव्यम् । मर्मच्छेदि। पुनः कीदृशम् । मनःशल्यं मनसि शल्यमिव । च्युतस्थैर्य गतधैर्यम् । पुनः कीदृशम् । विरोधकं सुगमम् । च पुनः। निर्दयं दयारहितम् । प्राणैः कण्ठगतैरपि त्याज्यम् ॥१३॥ अथ दयामाह । 544 ) धन्यास्ते हृदये-ते पुरुषा धन्याः। येषां हृदि करुणाम्बुधिः दयासमुद्रः उदीर्णः । कोदशः । वाग्वीचिसंचयोल्लासैर्वचनकल्लोलैः । देहिनः निर्वापयति शीतलीकरोति । इति सूत्रार्थः ॥१४॥ अथ सति धर्मादिनाशे ऽपृष्टैरपि वक्तव्यम् । जो असत्यभाषण करता है वह समस्त लोकव्यवहारको ही नष्ट करता है, ऐसा समझना चाहिए ॥११। जो वचन शंकाको उत्पन्न करनेवाला ( अथवा भयावह ), पापस्वरूप, दोषोंसे परिपूर्ण और ईर्ष्याको उत्पन्न करनेवाला हो; ऐसे वचनको पूछे जानेपर भी सत्पुरुषोंको नहीं बोलना चाहिए और न वैसे वचनको किसी प्रकारसे सुनना भी चाहिए ॥१२॥ जो वचन मर्मको विदीर्ण करनेवाला, मनमें काँटेके समान चुभनेवाला, स्थिरतासे भ्रष्ट करनेवाला, विरोधको उत्पन्न करनेवाला और दयासे शून्य हो; ऐसे वचनका प्राण जानेपर भी परित्याग ही करना चाहिए। तात्पर्य यह कि मृत्यु को स्वीकार करना अच्छा है, पर उपर्युक्त दुर्वचनको बोलना अच्छा नहीं है ॥१३॥ जिनके हृदयमें दयाका समुद्र उत्पन्न होकर वचनरूप लहरोंके समूहसे प्राणियोंको शान्ति पहुँचाता है वे महापुरुष धन्य हैं ॥१४॥ १. J कदाचन । २. M N चाप्यसूयकं, SV C X R चाभिसूयकं, F चान्यसूयकं । ३. All others except P विरोधकं । ४. M वचस्त्याज्या । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy