SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ १७८ ज्ञानार्णवः [८.२४496 ) निर्दयेन हि किं तेन श्रुतेनाचरणेन च । यस्य स्वीकारमात्रेण जन्तवो यान्ति दुर्गतिम् ।।२४ 497 ) वरमेकाक्षरं ग्राह्यं सर्वसत्त्वानुकम्पनम् । न त्वक्षपोषकं पापं कुशास्त्रं धूर्तचर्चितम् ॥२५ 498 ) 'चरुमन्त्रौषधानां वा हेतोरन्यस्य वा क्वचित् । कृता सती नहिंसा पातयत्यविलम्बितम् ॥२६ 499 ) विहाय धर्म शमशीललाञ्छितं दयावहं भूतहितं गुणाकरम् ।। मदोद्धता अक्षकषायवञ्चिता दिशन्ति हिंसामपि दुःखशान्तये ॥२७ 496 ) निर्दयेन-हि निश्चितम् । तेन श्रुतेन । च पुनः तेनाचरणेन चारित्रेण निर्दयेन दयारहितेन किम् । यस्य निर्दयश्रुतचारित्रस्य स्वीकारमात्रेणाङ्गीकारमात्रेण जन्तवो जीवाः दुर्गति नरकादिगति यान्ति गच्छन्तीत्यर्थः ॥२४॥ सदयस्यैकाक्षरस्यापि प्रमाणत्वमाह। __497 ) वरमेकाक्षरं-सर्वसत्त्वानु कम्पनं सर्वजीवहितकारि एकाक्षरं श्रुतं ग्राह्यं वरम् । अक्षपोषकमिन्द्रियपोषकं कुशास्त्रं पापं पापहेतुत्वात् । पुनः कीदृशम् । *धूर्तचर्वितं कितववद्भक्षितम् । इत्यर्थः ॥२५॥ अथ प्रकारेण कृता दुःखदायिनीत्याह । ___498 ) चरुमन्त्रौषधानां नरैः चरुमन्त्रौषधानां वा हेतोरन्यस्य वा क्वचित् हिंसा कृता सती अविलम्बितं विलम्बरहितं पातयति दुर्गतिमिति गम्यम् । चरुर्देवाने नैवेद्यदानार्थं हिंसा कृता। मन्त्रसाधनाय मुष्टिघाताय दुष्टदेवसाधनार्थ बलिप्रदानं जीवस्य क्रियते । औषधार्थं कृता । वा अथवा । क्वचित् । इति सूत्रार्थः ॥२६।। अथ धर्म विहाय हिंसा दुःखाय क्रियत इत्याह । वंशस्थछन्दः । 499 ) विहाय धर्म-मिथ्यात्विनः हिंसामपि दुःखशान्तये दिशन्ति कथयन्ति । किं कृत्वा । जिस शास्त्र में हिंसाका पोषण है उस शास्त्रसे, तथा जिस आचरणमें हिंसाका संसर्ग है उस आचरणसे भी क्या लाभ है ? कुछ भी नहीं। कारण यह कि उसके स्वीकार करने मात्रसे ही प्राणी दुर्गतिको प्राप्त होते हैं ॥२४॥ सब प्राणियोंके ऊपर दयाभावको प्रगट करनेवाले एक अक्षरका ग्रहण करना योग्य है, परन्तु धूर्तजनोंके द्वारा विरचित होकर इन्द्रियविषयोंको पुष्ट करनेवाले पापोत्पादक कुशास्त्रको ग्रहण करना योग्य नहीं है ॥२४॥ नैवेद्य, मन्त्र, औषध तथा अन्य भी किसी निमित्तसे मनुष्योंके द्वारा की गई हिंसा शीघ्र ही अधःपात कराती है-दुर्गतिको ले जाती है ॥२६॥ जो जन मदोन्मत्त होकर इन्द्रियविषयों व कषायोंसे ठगे गये हैं वे ही शम (राग-द्वेष8. P Folio No. 45 is missing; therefore verses 24 to 32 are not found in it. २. B श्वभ्रेणाचरणेन, Jश्वभ्रेण चरणेन । ३. Yणेन किम् । ४. M N T नुकम्पकम् । ५. J धूर्तचवितम् । ६.Y सा तु for चरु । ७. M N च for वा, Lमन्त्रौषधादीनां । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy