SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ १७६ ज्ञानार्णवः 489 ) शान्त्यर्थं देवपूजार्थं यज्ञार्थमथवा नृभिः । कृतः प्राणभृतां घातः पातयत्यविलम्बितम् ॥१७ 490 ) हिंसैव दुर्गतेर्द्वारं हिंसैव दुरितार्णवः । हिंसैव नरकं घोरं हिंसैव गहनं तमः || १८ 491 ) निःस्पृहत्वं महत्त्वं च नैराश्यं दुष्करं तपः । कायक्लेशश्च दानं च हिंसकानामपार्थकम् ||१९ 492) कुलक्रमागता हिंसा कुलनाशाय कीर्तिता । कृता च विघ्नशान्त्यर्थं विघ्नौघायैव जायते ॥२० 489 ) शान्त्यर्थं - नृभिर्मनुष्यैः प्राणभृतां घातो वधः कृतः । शान्त्यर्थं शान्तिनिमित्तम् । पूजार्थं दुष्टदेवपूजनार्थम् अथवा यज्ञार्थम् अजामेधादिकरणार्थम् । एतेषां निमित्तं कृतः प्राणिवधः अविलम्बितं विलम्बरहितं पातयति नरकादी । इति सूत्रार्थः ||१७|| पुनः हिंसास्वरूपमाह । 490 ) हिंसैव - हिंसैव प्राणिवध एव दुर्गंतेर्न रकगत्यादेर्द्वारम् । एवकारो ऽवधारणार्थः । हिंसैव दुरितार्णवः । हिंसा एव जीववध एव दुरितानां पापानाम् अर्णवः समुद्रः । हिंसैव नरकं घोरम् | हिंसैव जीवमारणमेव गहनं गुपिलं तमो ऽन्धकार इति सूत्रार्थः ॥ १८ ॥ हिंसकानां सर्वमनुष्ठानं निरर्थकमित्याह । [ ८.१७ 491 ) निःस्पृहत्वं - हिंसकानां वधकर्तॄणां एतत्सर्वमनुष्ठानमपार्थकम् । निःस्पृहत्वं निर्लोभत्वम् । च पुनः । महत्त्वं नैराश्यम् आशारहितत्वम् । दुष्करं तपः । च पुनः । कायक्लेशपञ्चाग्निसेवनादि । च पुनः। दानमाहारदानादि सर्वमपार्थं कमिति सूत्रार्थः || १९|| अथ हिंसाविशेषमाह । 492 ) कुलक्रमागता – कुलक्रमागता हिंसा कुलनाशाय कीर्तिता कथिता । च पुनः । विघ्न मनुष्य रोगादिकी शान्तिके लिए, देवपूजाके लिए अथवा विशेष यज्ञ आदिको सिद्ध करनेके लिए जो प्राणियोंका घात किया करते हैं वे उसके कारण शीघ्र ही नरक में जा पड़ते हैं ||१७|| हिंसा ही नरकादिरूप दुर्गतिका द्वार है, वही पापका समुद्र है, वही भयानक नरक है, और वही गाढ अन्धकार है || १८ || निर्ममता, महानता, तृष्णाका परित्याग, दुर्द्धर तप, कायक्लेश और दान ये सब हिंसक जीवोंके व्यर्थ होते हैं - हिंसामें निरत होनेसे उन्हें इनका कुछ भी फल नहीं प्राप्त होता ॥ १९ ॥ Jain Education International कुलपरम्परासे चली आयी हिंसा उस कुलके नाशका कारण कही गई है, तथा विघ्न शान्तिके लिए जो हिंसा की जाती है वह विघ्नसमूहका कारण होती है ॥ विशेषार्थ - बहुतों के यहाँ कुलदेवता आदिके नामपर परम्परासे बकरों आदिकी बलिका कार्य चला आता है और इसी मोहसे वे उसे आगे के लिए भी नहीं छोड़ना चाहते हैं । परन्तु वास्तव में कोई भी देवी-देवता इस प्रकारकी जीवहिंसासे सन्तुष्ट नहीं होते और न देवोंका वैसा स्वभाव भी है । यह निकृष्ट कार्य तो उन धूर्त लोगोंके द्वारा कराया जाता है जो मांस भक्षणके अनुरागी और For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy