SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ ज्ञानार्णवः [७.४452 ) अवग्रहादिभिर्भेदैर्बह्वाधन्तर्भवैः परैः । ट्विंशत्रिशतीं प्राहुर्मतिज्ञानं प्रपञ्चतः ॥४ 458 ) प्रसृतं बहुधानेकैरङ्गपूर्वैः प्रकीर्णकैः । स्याद्वादन्यायसंकीर्ण श्रुतज्ञानमनेकधा ॥५ 452) अवग्रहादिभिः-विषयविषयिसंनिपाते समनन्तरमाद्यग्रहणमवग्रहः । यथा चक्षुषा शुक्लं रूपमिति ग्रहणमवग्रहः। अवग्रहगृहीते ऽर्थे तद्विशेषाकाङ्क्षणमीहा। यथा शुक्लं रूपं, कि बलाका पताका चेति विशेषविज्ञानाद् यथार्थग्रहणमवायः। यथा उत्पतननिपतनपक्षविक्षेपादिभिबलाकेति । गहीते ऽवाये कालान्तरे ऽविस्मरणकारणं धारणा। यथा सैवेयं बलाका पूर्वाल्ले यामहमद्राक्षमिति । अवग्रहहावायधारणा [ इति ] चतुःप्रकारः स अवग्रहः । पञ्चन्द्रियषष्ठमनोभिः षड्भिर्गुण्यते । जातश्चतुर्विंशतिप्रकारो ऽर्थावग्रहः । व्यञ्जनावग्रहसंज्ञं चक्षुर्मनोवज चतुरिन्द्रियं क्षिपेत् । जाता भेदा अष्टाविंशतिः पूर्वं चतुर्विशतिप्रकारो ऽर्थावग्रहो बह्वादिषड्भेदैर्गुण्यते । जातम् एकशतचतुश्चत्वारिंशत्प्रमाणम् । अष्टाविंशतिभेदा बहुषड्विधैः सह गुण्यते । जाता १६८ पश्चात् त एव भेदाः । बह्वादिभिः सेतरे द्वादशभिः सह ताडयते गुणनाज्जाताः। एते मतिज्ञानोत्तरभेदा ज्ञातव्याः। शतत्रयं षट्त्रिंशत्सहितं प्रपञ्चितं* विस्तृतं मतिज्ञानं प्राहुरवग्रहादिभेदैः । कीदृशैः । बह्वाधन्तर्भावैर्बहुप्रमुखानन्तर्भूतैः परैर्भेदैरिति श्लोकार्थः ॥४।। अथ श्रुतज्ञानमाह। 45 3) प्रसृतं-हि यस्मात्कारणात् अनेकैरङ्गपूर्वैराचाराङ्गत्यादिभिः प्रकीर्णकैश्चतुर्दशभिः बहधा प्रसतम। पनः कीदशम्। स्याच्छब्दलाञ्छितं स्याद्वादोपेतम् । तच्छतज्ञानमनेकधेति उपलक्षणाविभेदं तावद् दर्शयति । अङ्गबाह्यम् अङ्गप्रविष्टं चेति । तत्राङ्गबाह्यमनेकविधम् । उपाङ्गादिदशविधकालिकोत्तराध्ययनादि वा । अङ्गप्रविष्टं द्वादश विधम् । तद्यथा-आचारः उसके भेदोंकी सम्भावना नहीं है । प्रथम श्लोकमें जो उस ज्ञानका यह लक्षण किया गया है कि जिसमें तीनों कालोंके समस्त पदार्थ अपने अनन्त गुणों और पर्यायोंके साथ युगपत् प्रतिबिम्बित होते हैं वह ज्ञान है; वह भी इस अखण्ड व निरावरण ज्ञानमें ही घटित होता है। उसके जो मति-श्रुतादिरूप भेद-प्रभेद माने गये हैं वे औपाधिक हैं-कर्मके निमित्तसे कल्पित किये गये हैं, इसीलिए वे उपचरित हैं, वास्तविक नहीं हैं। इन ज्ञानभेदोंकी प्ररूपणा आगे.ग्रन्थकार स्वयं करते हैं ॥३॥ वह मतिज्ञान विस्तारकी अपेक्षा बहु आदिरूप अपने अवान्तर भेदोंके साथ अवग्रहादि भेदोंसे तीन सौ छत्तीस भेदवाला कहा जाता है (देखिये सर्वार्थसिद्धि १,१४-१९ ) ॥४॥ __जो श्रुतज्ञान अनेक अंग, पूर्व और प्रकीर्ण करूप शाखाभेदों के द्वारा बहुत प्रकारसे विस्तृत है तथा स्याद्वादन्यायसे व्याप्त है-अनेकान्तका अनुसरण करता है वह अनेक प्रकारका है ( देखिये सर्वार्थसिद्धि १,२०) ।।५।। ३. Bom. | १ LS F V BCIX R त्रिशतं । २. T ज्ञानप्रपञ्चितं,SF CX प्रपंचितं। ४. All others except P स्याच्छब्दलाञ्छितं तद्धि श्रुत । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy