SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ • VII [ ज्ञानोपयोगः] 449 ) त्रिकालगोचरानन्तगुणपर्यायसंयुताः । ___ यत्र भावाः स्फुरन्त्युच्चैस्तज्ज्ञानं ज्ञानिनां मतम् ॥१ 450 ) धौव्यादिकलितै र्भावैनिभरं निचितं जगत् । बिम्बितं युगपद्यत्र तज्ज्ञानं योगिलोचनम् ॥२ 451 ) मतिश्रुतावधिज्ञानं मनःपर्ययकेवलैः । तदित्थं सान्वयझेदैः पञ्चधेति प्रकल्पितम् ॥३ ____449) त्रिकाल-यत्र ज्ञाने भावाः पदार्थाः उच्चैः स्फुरन्ति प्रगटीभवन्ति । कीदशा भावाः। त्रिकालगोचरानन्तगुणपर्यायसंयुताः त्रिकालविषयकानन्तगुणपर्यायव्याप्ताः। इति सूत्रार्थः ॥१॥ पुनर्ज्ञानस्य स्वरूपमाह। 450) ध्रौव्यादि-यत्र ज्ञाने जगत् युगपत् बिम्बितम्। कीदृशं जगत् । भावैः पदार्थनिर्भरं यथा स्यात् तथा निचितं भृतम् । कीदशैर्भावैः । ध्रौव्यादिकलितध्रौव्योत्पादव्ययरूपैर्युक्तैः। तज्ज्ञानं योगिलोचनं मतम् । इति सूत्रार्थः ।।२।। अथ ज्ञानभेदमाह । 451) मतिश्रुत-[ मतिज्ञानं, श्रुतज्ञानं, अवधिज्ञानं, मनःपर्ययज्ञानं, केवलज्ञानमिति ज्ञानं पञ्चविधम् । प्रत्येकस्य भेदास्तत्त्वार्थसूत्रेषु अत्रैव च पुरस्तानिरूपिता द्रष्टव्याः ॥३॥] तत्राद्यज्ञानमाह। जिसके भीतर तीनों कालोंके विषयभूत अनन्त गुणों और पर्यायोंसे सहित सब पदार्थ स्पष्टतया प्रतिभासित होते हैं वह ज्ञानी जनोंको ज्ञान अभीष्ट है-उसे ज्ञानीजन बान मानते हैं ॥१॥ जिसके भीतर ध्रौव्य आदि (उत्पाद व व्यय) से संयुक्त-उत्पाद-व्यय-ध्रौव्यस्वरूपपदार्थोंसे अतिशय भरा हआ विश्व एक साथ प्रतिबिम्बित होता है वह ज्ञान कहलाता है। उसे योगीजन नेत्रके समान मानते हैं ॥२॥ मतिज्ञान, श्रुतज्ञान, अवधिज्ञान, मनःपर्ययज्ञान और केवलज्ञान; इस प्रकारसे वह ज्ञान अपने वंशसहित-अपने अवान्तर भेदोंसे संयुक्त-भेदोंसे पाँच प्रकारका कल्पित किया गया है। विशेषार्थ-वास्तवमें ज्ञान यह एक आत्माका अखण्ड गुण है और इसीलिए १. M कल्पितर्भाव । २. L F VCR कलितं जगत् । ३. SVCXR चिन्तितं युगपद् । ४. P तं ज्ञानं । ५. M N योगिगोचरं। ६. N B ज्ञानमनः । ७. SV C JR केवलं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy