SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ -५७] १५७ ६. दर्शनविशुद्धिः 444 ) अप्येकं दर्शनं श्लाघ्यं चरणज्ञानविच्युतम् । न पुनः संयमज्ञाने मिथ्यात्वविषदूषिते ॥५४ 445 ) अत्यल्पमपि सूत्र दृष्टिपूर्वं यमादिकम् । प्रणीतं भवसंभूतक्लेशप्राग्भारभेषजम् ॥५५ 446 ) मन्ये मुक्तः स पुण्यात्मा विशुद्धं यस्य दर्शनम् । यतस्तदेव मुक्त्यङ्गमग्रिमं परिकीर्तितम् ॥५६ 447 ) प्राप्नुवन्ति शिवं शश्वचरणज्ञानविच्युताः । अपि जीवा जगत्यस्मिन् न पुनदर्शनं विना ॥५७ 444) अप्येकं-अपि पक्षान्तरे । एके वादिनो दर्शनं सम्यक्त्वं चरणज्ञानरहितं इलाध्य वदन्ति । संयमज्ञाने मिथ्यात्वमतदूषिते न श्लाघ्ये । इति सूत्रार्थः ।।५४॥ अथ सम्यग्दर्शनपूर्वकचरणज्ञानसाफल्यमाह। ___445 ) अत्यल्पमपि-सूत्रज्ञैर्यमादिकं व्रतादिकं अल्पमपि स्तोकमपि दृष्टिपूर्व सम्यक्त्वपूर्व भवसंभूतश्लेषप्राग्भारभेषजं संसारोत्पन्नश्लेषसमूहौषधम् ।।५५।। अथ सम्यग्दर्शनस्य मुक्त्यङ्गतामाह। __446 ) मन्ये मुक्तः–यस्य दर्शनं विशुद्धं भवति । अहम् एवं मन्ये। स मुक्तः कर्ममुक्तः स पुण्यात्मा । यतः कारणात् तदेव दर्शनमग्रिमं प्रधानं मुक्त्यङ्गं मुक्तिकारणं परिकीर्तितं कथितमिति सूत्रार्थः ॥५६॥ अथ दर्शनं विना ज्ञानचरणयोर्वैकल्यमाह । 447 ) प्राप्नुवन्ति-जीवा अस्मिन् जगति चरणज्ञानविच्युताश्चरणज्ञानरहिता अपि शश्वनिरन्तरं शिवं मोक्षं न प्राप्नुवन्ति दर्शनसम्यक्त्वं विना । इति सूत्रार्थः ॥५७।। अथ दर्शनं स्तुतिपूर्वमुपसंहरति । मालिनी। यदि चारित्र और ज्ञानसे रहित एक ही वह सम्यग्दर्शन है तो वह अकेला भी प्रशंसनीय है। परन्तु उस सम्यग्दर्शन के बिना मिथ्यात्वरूप विषसे दूषित चारित्र और ज्ञान दोनों भी प्रशंसनीय नहीं हैं ॥५४।। सम्यग्दर्शनके साथ यदि संयम आदि अतिशय अल्प प्रमाणमें भी हों तो भी उन्हें आगमके ज्ञाता गणधर आदिने संसारपरिभ्रमणसे उत्पन्न कष्टके भारी बोझको नष्ट करनेवाली ओषधि बतलाया है ॥५५।। जिसे निर्मल सम्यग्दर्शन प्राप्त हो चुका है उस पवित्र आत्माको मैं मुक्त हुआ ही मानता हूँ। कारण इसका यह है मुक्तिका प्रधान अंग ( साधन ) उसे ही निर्दिष्ट किया गया है॥५६॥ जो जीव चारित्र और ज्ञानसे भ्रष्ट हैं वे निरन्तर मुक्तिको प्राप्त करते हैं। परन्तु जो प्राणी उस सम्यग्दर्शनसे रहित हैं वे इस संसारमें कभी भी मुक्तिको प्राप्त नहीं होते हैं ॥५७॥ १. B J प्राग्भवभेषजम् । २. All others except P M L F विश्रुताः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy