SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ -३८ ] ४. ध्यानगुणदोषाः 325 ) अन्तःकरणशुद्ध्यर्थं मिथ्यात्वविषमुद्धतम् । निष्ठ्यूतं यैर्न निःशेषं न तैस्तवं प्रमीयते ॥ ३५ 326 ) दुःखमत्वादयं' कालः कार्यसिद्धेर्न साधक : 3 | ४ इत्युक्त्वा स्वस्य चान्येषां कैश्चिद्वयानं निषिध्यते ॥ ३६ 327 ) संदिह्यते मतिस्तत्त्वे यस्य कामार्थलालसा । 'विप्रलब्धान्यसिद्धान्तैः स कथं ध्यातुमर्हति ॥ ३७ 328 ) निसर्गचण्लं चेतो नास्तिकैर्विप्रतारितम् । स्याद्यस्य स कथं तत्त्वपरीक्षायां क्षमो भवेत् ॥ ३८ 325 ) अन्तःकरणशुद्धयर्थं - यैर्जीवैमिथ्यात्वविषमन्तःकरणशुद्धयर्थं चित्तशुद्धयर्थं निःशेषं न निष्ठयूतं वमितम् । कीदृशं मिथ्यात्वं विषम् । उद्धतम् । तैस्तत्त्वं न प्रमीयते ज्ञायते इति सूत्रार्थः ||३५|| अथ दुष्षमाकालस्य माहात्म्यमाह । 326 ) दुःखमत्त्वादयं - कैश्चित् वादिभिः स्वस्य च पुनरन्येषां ध्यानं निगद्यते * । किं कृत्वा । इत्युक्त्वा । इतीति किम् । अयं कालः कार्यसिद्धेर्थ्यानस्य न साधकः दुष्षमत्वात् * । इति सूत्रार्थः || ३६ | | अथान्यसिद्धान्तविप्रतारितस्य तत्त्वाभावमाह । ११३ 327 ) संदि मतिस्तत्त्वे – यस्य पुरुषस्य तत्त्वे मतिः संदिह्यति * संदेहं करोति । hi मतिः । कामार्थं लालसा । सुगमम् । पुनः कीदृशः । अन्यसिद्धान्तैः विप्रलुब्धो* विप्रतारितः । स मुनिर्ध्यातुं कथमर्हति । न अर्हतीति सूत्रार्थः ||३७|| अथ चेतश्चञ्चलत्वमाह । 228 ) निसर्गचपलं चेतोः - यस्य मुनेः चेतो नास्ति कविप्रतारितम् । कीदृशं चेतः । निसर्ग जिन्होंने अन्तःकरणको निर्मल करनेके लिए मिथ्यात्वरूप समस्त प्रबल विषको नहीं थूका है - नहीं नष्ट किया है - वे यथार्थ वस्तुस्वरूपको प्रमाण नहीं मानते हैं - उसे वे अयथार्थ स्वरूपमें ही ग्रहण करते हैं ||३५|| यह (पंचम) काल ध्यानके लिए अतिशय विषम होनेसे कार्य सिद्धिको — ध्यान के फलको– सिद्ध करनेवाला नहीं है, ऐसा कहकर कितने ही मनुष्य अपने आपको तथा अन्य जनोंके लिए भी उस ध्यानका निषेध किया करते हैं ||३६|| जिसकी बुद्धि तत्त्वके विषय में सन्देहको प्राप्त है— जिसे वस्तुस्वरूपका निश्चय नहीं है, जिसे काम ( विषयभोग ) और धनकी अभिलाषा है, तथा जिसकी बुद्धि अन्य सिद्धान्तोंके आश्रयसे ठगी गयी है वह ध्यान करनेके लिए भला कैसे योग्य हो सकता है ? नहीं हो सकता है ||३७|| चित्त स्वभावसे ही चंचल है । फिर जिसके उस चंचल चित्तको नास्तिकोंने — ठग Jain Education International १. M N निर्धूतं यैनं प्रतीयते । २. All others except P BJ दु:षमत्वात् । ३. S VB CJ X Y साधकं । ४. BJ ध्यानं निगद्यते । ५. F दह्यते । ६. J विप्रलुब्धो । ७. M N नास्तिकैर्वा प्रत । ८. All others except P ध्यानपरीक्षायां । १५ .. For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy