SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ - १४ ] ३. ध्यानलक्षणम् 257 ) सम्यग्ज्ञानादिकं प्राहुर्जिना मुक्तेर्निबन्धनम् । तेनैव साध्यते सिद्धिर्यस्मात्तदर्थिभिः स्फुटम् ॥११ 258 ) भवक्लेशविनाशाय पिन ज्ञानसुधारसम् ।। कुरु जन्माब्धिमत्येतुं ध्यानपोतावलम्बनम् ॥१२ 259 ) मोक्षः कर्मक्षयादेव स सम्यग्ज्ञानजः स्मृतः। ध्यानबीजं मतं तद्धि तस्मात्तद्वितमात्मनः ॥१३ 260 ) अपास्य कल्पनाजालं मुनिभिमोक्षमिच्छुभिः । प्रशमैकपरैर्नित्यं ध्यानमेवावलम्बितम् ॥१४॥ तथा च257 ) सम्यग्ज्ञानादिक-जिनाः सम्यग्ज्ञानादिकं मुक्तेनिबन्धनं कारणमाहुः। यस्मात् कारणात् स्फुटं मुक्त्यथिभिः तेनैव सम्यग्ज्ञानादिना सिद्धिः साध्यते इति सूत्रार्थः ॥११॥ अथ ध्यानमाह। 258 ) भवक्लेशविनाशाय-ज्ञानसुधारसं पिब । किमर्थम् । भवक्लेशविनाशाय । जन्माब्धिमत्येतुं भवसमुद्रं तरीतुं ध्यानपोतावलम्बनं कुरु इति सूत्रार्थः ।।१२।। अथ पुनर्मोक्षमाह । 259 ) मोक्षं कर्मक्षयादेव-स मोक्षः कर्मक्षयादेव सम्यग्ज्ञानजः स्मृतः । हि यस्मात् कारणात् । तत्सम्यग्ज्ञानं ध्यानसाध्यं* मतम् । तस्मात् आत्मनः तद् हितम् इति सूत्रार्थः ॥१३॥ अथ ध्यानकार्यमाह। 260 ) अपास्य कल्पना-मुनिभिः प्रशमैकपरैः नित्यं ध्यानमेव अवलम्बितम् । कीदृशैः मुनिभिः । *मोक्तुमिच्छुभिः। किं कृत्वा । कल्पनाजालमपास्य दूरीकृत्य इति सूत्रार्थः ॥१४॥ तथा च । जिन भगवान उस मोक्षकी प्राप्ति में सम्यग्ज्ञान आदिको कारण बतलाते हैं। इसका कारण यह है कि मोक्षके अभिलाषी योगीजन स्पष्टतया उक्त सम्यग्ज्ञान आदिके द्वारा ही उस मोक्षको सिद्ध करते हैं ॥११॥ हे भव्य ! तू इस संसारके क्लेशको नष्ट करने के लिए ज्ञानरूप अमृतरसका पान कर तथा उक्त संसाररूप समुद्रको लाँघनेके लिए ध्यानरूप जहाजका आश्रय ले ॥१२।। _ मोक्ष कर्मके क्षयसे ही आविर्भूत होता है और वह कर्मका क्षय सम्यग्ज्ञानसे उत्पन्न होनेवाला माना गया है। उस सम्यग्ज्ञानका बीज ध्यान है । इसलिए आत्माका हित करनेवाला वह ध्यान ही है ॥१३॥ ___ मोक्षकी इच्छा करनेवाले मुनियोंने समस्त कल्पनाओंके समूहको छोड़कर एकमात्र प्रशममें-कषायोपशमनमें तत्पर होते हुए निरन्तर उम ध्यानका ही आश्रय लिया है ॥१४॥ १. N सिद्धिः स्फुटं यस्मात्तदर्थिभिः, J यस्मान्मुक्तार्थिभिः, Y यस्मात्तत्त्वार्थिभिः । २. M पिबे दान, N पिबेत ज्ञान । ३.Y जन्माब्धिमध्ये त्वं । ४. L ज्ञानपोता० । ५. Others except P M N BY R ज्ञानतः स्मृतः । ६. All others except P ध्यानसाध्यं । ७. All others except P मोक्तुमिच्छुभिः । ८. P M BX तथा च १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy