SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ -१७६ ] २. द्वादश भावनाः 227 ) अनादिनिधनः सो ऽयं स्वयं सिद्धो ऽप्यनश्वरः । अनीश्वरो ऽपि जीवादिपदार्थैः संभृतो भृशम् ॥१७४ 228 ) अधो वेत्रासनाकारो मध्ये स्याज्झल्लरीनिभः । मृदङ्गसदृशश्चाग्रे स्यादित्थं स त्रयात्मकः ॥१७५ 229 ) यत्रैते जन्तवः सर्वे नानागतिषु संस्थिताः। उत्पद्यन्ते विपद्यन्ते कर्मपाशवशंगताः ॥१७६ 230 ) पवनवलयमध्ये संभृतो ऽत्यन्तगाढं स्थितिजननविनाशालिङ्गितैवस्तुजातैः । न धृतः । पाठान्तरव्याख्यानम् । न भग्नः खण्डशो जातः । किन्तु अनाधारः आधाररहितः स लोकः गगने स्वयं स्थितः ।।१७३।। पुनस्तत्स्वरूपमाह। 227 ) अनादिनिधनः-सो ऽयं लोकः जीवादिपदार्थः भृशम् अत्यर्थं संभृतः । कीदृशो लोकः । अनादिनिधनः अनाद्यनन्तः। पुनः कीदृशः लोकः। स्वयंसिद्धः केनापि नोत्पादितः। अपि पक्षान्तरे । अनश्वरः अविनाशी। अपिशब्दात् अनीश्वरः ईश्वररहितः लोकः इति सूत्रार्थः ॥१७४।। अथ लोकसंस्थानमाह ।। ___228 ) अधो वेत्रासनाकारः-इत्थम् अमुना प्रकारेण स लोकः त्रयात्मकः आकारत्रययुक्तः । कथंभूतः लोकः । अधः अधस्तात् वेत्रासनाकारः, भाटयकारः (?) मध्ये झल्लरीसदृशः, अग्रे उपरि मृदङ्गसदृशः मृदङ्गाकारः इति सूत्रार्थः ।।१७५।। पुनस्तत्स्वरूपमाह। 229 ) यत्रैते जन्तवः-यत्र लोकसंस्थिता जन्तवः नानागतिषु उत्पद्यन्ते विपद्यन्ते नियन्ते । कथंभूताः । कर्मपाशवशंगताः इति सुगमम् । इति सूत्रार्थः ॥१७६।। पुनस्तत्स्वरूपमाह । मालिनीच्छन्दः। ___230 ) पवनवलयमध्ये-एष लोकः स्मर्यतां भोः । लोकः कीदृशः । पवनवलयमध्ये अत्यन्तगाढं स्थितिजननविनाशालिङ्गितैः स्थित्युत्पादविनाशैः विनाशयुक्तैः वस्तुजातैः संभृतः इह विष्णुके द्वारा-रक्षित है, और न किसीके द्वारा-शिवके द्वारा-नष्ट भी किया जाता है। किन्तु वह आकाशके मध्य में आधारसे रहित होकर स्वयं स्थित है ॥१७३।। आदि व अन्तसे रहित वह यह लोक स्वयंसिद्ध और अविनश्वर है। वह यद्यपि सृष्टि के निर्माता ईश्वरसे रहित है, फिर भी जीवादि द्रव्योंसे अतिशय भरा हुआ है ॥१७४।। उक्त लोक नीचे बेतके आसनके समान, मध्यमें झालर के समान और ऊपर मृदंगके सदृश है; इस प्रकारसे वह तीन आकृतियोंरूप है ॥१७५।। इस लोकके भीतर अनेक (नरकादि) योनियोंमें स्थित प्राणी कर्मरूप फाँसके वशीभूत होकर उत्पन्न होते और मरते हैं ॥१७६॥ यह लोक वायुमण्डलोंके मध्य में अतिशय दृढ़तासे पुष्ट ; ध्रौव्य, उत्पाद व विनाशसे लक्षित वस्तुसमूहोंसे परिपूर्ण; अनादिसिद्ध-सृष्टिकर्ताके विना अनादि कालसे चला आया; १.P स त्रसात्मकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy