SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ७८. ज्ञानार्णवः [ २.१७०यदि घरमपुमर्थः प्रार्थनीयस्तदानीं किमपरमभिधेयं नाम धर्म विधत्त' ॥१७० [इति ] धर्मः । [१०] 224 ) यत्र भावा विलोक्यन्ते ज्ञानिभिश्चेतनेतराः । जीवाद यः स लोकः स्यात्ततो ऽलोको नभः स्मृतः ॥१७१ 225 ) वेष्टितः पवनैः प्रान्तर्महावेगैर्महाबलैः ।। ... त्रिमिस्त्रिभुवनाकीर्णो लोकस्तालतरुस्थितिः ॥१७२ 226) निष्पादितः स केनापि नैव नैवोद्धृतस्तथा । न भग्नः किन्त्वनाधारो गगने स स्वयं स्थितः ॥१७३ त्रिदशपतिमहद्धिं प्राप्तुं वाञ्छसि । तदानीं यदि चरमपदार्थः मुक्तिपदार्थः प्रार्थनीयः। तदा अपर किमभिधेयं कर्तव्यमिति सूत्रार्थः ॥१७०।। अथ लोकस्वरूपमाह।। 224 ) यत्र भावा विलोक्यन्ते- यत्र यस्मिन् लोके जीवादयः भावाः पदार्थाः ज्ञानिभिः तीर्थंकरादिभिः विलोक्यन्ते । कथंभूताः पदार्थाः । चेतनेतराः जीवाजीवरूपाः। स लोकः स्यात् । ततो ऽलोकः नभः स्मृतम् । इति सूत्रार्थः ।।१७१।। अथ तस्यैव स्वरूपमाह। __225 ) वेष्टितः पवनैः-लोकः तालतरुवत् स्थितिः यस्य तालतरुस्थितिः । कथंभूतो लोकः। त्रिभिस्त्रिभिर्महावलयः समाकीर्णो व्याप्तः। कथंभूतैर्वेष्टितः समन्तात् व्याप्तः इति सूत्रार्थः॥१७२॥ अथ लोकस्वरूपमाह। 226 ) निष्पादितः-स लोकः केनापि नैव निष्पादितः नोत्पादितः । नैव धृतः केनापि यदि तुझे अन्तिम पुरुषार्थ ( मोक्ष ) अभीष्ट है; तो फिर और क्या कहा जाय, तू उस धर्मका ही आचरण कर ॥१७०।। धर्मभावना समाप्त हुई ॥ ११. लोकभावना-जहाँपर ज्ञानियोंके द्वारा चेतन और अचेतन जीवादि-जीव, पुद्गल, धर्म, अधर्म, आकाश व काल पदार्थ देखे जाते हैं वह लोकाकाश तथा उसके आगेउक्त छह द्रव्योंसे शून्य-अलोकाकाश माना गया है ॥१७१॥ अन्तमें अतिशय वेगशाली प्रबल तीन वायुओंसे-घनवात, घनोदधिवात और तनुवात इन तीन वातवलयोंसे-वेष्टित एवं अधोलोक, मध्यलोक व ऊर्ध्वलोकरूप तीन लोकोंसे व्याप्त वह लोक तालवृक्षके समान अवस्थावाला है। अभिप्राय यह है कि वह लोक तीन वातवलयोंसे सर्वत्र इस प्रकारसे वेष्टित है जिस प्रकार कि वृक्ष त्वचा (बाकला ) से सर्वत्र वेष्टित होता है ।।१७२।। वह लोक न किसीके द्वारा-ब्रह्माके द्वारा-उत्पन्न किया गया है, न किसीके द्वारा१.PX विधत्तः, M N विधत्स्व, F VCY विधत्ते । २. PM LT ततो लोकनभः, N लोको नभः स्मृतं, FV C लोकं नभः स्मृतं, B ततो लोका नभः श्रिताः । ३.Y विवृतः पवनैः । ४. L पवनैस्तैस्तैर्महा, STF CIXY प्रान्ते महा, Vप्रान्तैर्महा, Bप्रान्तो महा । ५. B] तरुस्थितः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy