SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ - १६३ ] २. द्वादश भावनाः 213 ) नरकान्धमहाकूपे पततां प्राणिनां स्वयम् । धर्म एव स्वसामर्थ्याहत्ते हस्तावलम्बनम् ।।१६० 214 ) महातिशयसंपूर्ण कल्याणोदाममन्दिरम् ।। धर्मो ददाति निर्विघ्नं श्रीमत्सर्वज्ञवैभवम् ॥१६१ 215 ) याति सार्धं ततः पाति करोति नियतं हितम् । जन्मपङ्कात् समुद्धृत्य स्थापयत्यमले पथि ॥१६२ 216) न धर्मसदृशः कश्चित् सर्वाभ्युदयसाधकः । आनन्दकुजकन्दश्च हितः पूज्यः शिवप्रदः ॥१६३ 213 ) नरकान्धमहाकूपे-धर्म एव प्राणिनां स्वयं हस्तावलम्बनं दत्ते । कस्मात् स्वसामर्थ्यात् । कथंभूतानां प्राणिनाम् । नरकान्धमहाकूपे पतताम् इति सूत्रार्थः ।।१६०॥ अथ धर्मस्य तीर्थकरत्वमाह। 214 ) महातिशयसंपूर्ण-धर्मो निर्विघ्नं यथा स्यात् तथा श्रीमत्सर्वज्ञशासनं ददाति । कीदशं श्रीमत्सर्वज्ञवैभवं शासनम् । महातिशयसंपूर्णम् । सुगमम् । पुनः कीदृशम् । कल्याणोद्दाममन्दिरम् । सुगममित्यर्थः ॥१६१।। अथ धर्मस्य साथित्वमाह ।। 215 ) याति साधं ततः स धर्मः साधं याति । परलोकादौ । तथा* पाति रक्षति दुर्गतिभ्यः । नियतं हितं करोति । जन्मपत्रात्समुद्धृत्य निष्कास्य अमले पथि मार्गे स्थापयति । इति श्लोकार्थः ॥१६२॥ अथ धर्मस्य सर्वमङ्गलानां कारणत्वमाह। 216 ) न धर्मसदृशः कश्चित्-धर्मसदृशः नास्ति कश्चित् । कथंभूतो धर्मः । सर्वाभ्युदयसाधकः सर्वमङ्गलकारणम् । पुनः कथंभूतो धर्मः। आनन्दकुजकन्दः आनन्दवृक्षस्य कन्दः। च पुनः । हितः पूज्यः शिवप्रदः। विशेषणत्रयं सुगममिति सूत्रार्थः ॥१६३॥ अथ धर्मस्य फलमाह । उद्धार करके उन्हें अतीन्द्रिय सुखसे संयुक्त करता है। तात्पर्य यह कि वह धर्म प्राणियोंके दुखको दूर करके उन्हें शाश्वतिक मुक्तिसुखको प्राप्त करा देता है ॥१५९२१॥ नरकरूप महान् अन्धकूपके भीतर स्वयं गिरते हुए प्राणियोंको धर्म ही अपने सामर्थ्यसे हाथका सहारा देता है-प्राणियोंको नरकके दुःषह दुःखोंसे वह धर्म ही बचाता है ॥१६०॥ धर्म अन्तरंग व बहिरंग लक्ष्मीसे संयुक्त उस सर्वज्ञ [ तीर्थकर ) की विभूतिको देता है जो चौंतीस महान् अतिशयोंसे परिपूर्ण, गर्भादि पाँच कल्याणकोंका प्रखर स्थान और सब प्रकारकी विघ्न-बाधाओंसे रहित होती है ।।१६।। उक्त धर्म प्राणीके साथ परलोकमें जाकर उसको दुखसे रक्षा करता है, उसका सदा भला करता है, और उसे संसाररूप कीचड़से निकाल कर निर्मल मोक्षमार्गमें स्थापित करता है ॥१६२॥.. धर्मके समान दूसरा कोई सब प्रकारके-स्वर्ग-मोक्षके-अभ्युदयको सिद्ध करनेवाला, आनन्दरूप वृक्षकी जड़, हितका कर्ता, पूज्य और मोक्षको देनेवाला नहीं है ॥१६३।। १. B ] सर्वज्ञशासनम् । २. All others except P सार्ध तथा । ३. T आनन्दकुञ्ज । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy