SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ७६ ज्ञानार्णवः [ २.१६४217) व्यालानलगर व्याघ्रद्विपं शार्दूलराक्षसाः । नृपादयो ऽपि द्रुह्यन्ति न धर्माधिष्ठितात्मनाम् ॥१६४ 218 ) निःशेषं धर्मसामर्थ्य न सम्यग्वक्तुमीश्वरः । स्फुरद्वक्त्रसहस्रण भुजगेशो ऽपि भूतले ॥१६५ 219 ) धर्मं धर्म प्रजल्पन्ति तत्त्वशून्याः कुदृष्टयः । वस्तुतत्त्वं न बुध्यन्ते तत्परीक्षाक्षमा यतः ॥१६६ 220 ) तितिक्षा मार्दवं शौचमार्जवं सत्यसंयमौ । ब्रह्मचर्य तपस्त्यागाकिंचन्यं धमे उच्यते ॥१६७ 217 ) व्यालानलगर-धर्माधिष्ठितात्मने पुरुषाय नृपादयो न द्रुह्यन्ति द्रोहं कुर्वन्ति इति भावः। अपिशब्दात् व्यालानलगरव्याघ्रद्विपशार्दूलराक्षसाः नागानलगरव्याघ्रदन्तिसिंहराक्षसाः न द्रवन्ति इति सत्रार्थः ॥१६४।। अथ धर्मस्वरूपं कोऽपि वर्णयितं न समर्थो भवतोत्याह। 218 ) निःशेषधर्मसामर्थ्य-भुजङ्गेशोऽपि* शेषनागोऽपि निःशेषधर्मसामर्थ्य सम्यग वक्तुं भूतले नेश्वरः । केन । स्फुरद्वक्त्रसहस्रण इत्यर्थः ॥१६५।। अथ कुदृष्टीनां वस्तुतत्त्वाज्ञानमाह । ___219 ) धर्म धर्म-कुदृष्टयः इति जल्पन्ति । इति इति किम् । धर्मः धर्मः इति* जल्पन्ति । कथंभूताः कुदृष्टयः। तत्त्वशून्याः परमार्थरहिताः वस्तुतत्त्वं न बुध्यन्ते । यतः कारणात् तत्परीक्षाक्षमाः धर्मपरीक्षासमर्था इति सूत्रार्थः ।।१६६।। अथ धर्म उच्यते। 220) तितिक्षा आर्जवं-स धर्मः उच्यते । स इति कः । तितिक्षा क्षमा। आजवं मायाभावः। शौचम् । मार्दवं मानाभावः। सत्यसंयमी ब्रह्मचर्यं तपस्त्यागः। सर्व सुगमम् । आकिञ्चन्यं लोभाभावः इति सूत्रार्थः ॥१६७।। अथ धर्मलक्षणमाह । जिसकी आत्मा धर्मसे अधिष्ठित है उस धर्मात्माके साथ सर्प, अग्नि, विष, व्याघ्र, हाथी, सिंह और राक्षस तथा राजा आदि भी द्वेष नहीं करते हैं। तात्पर्य यह कि धर्मात्मा प्राणीका सर्प आदि भी कुछ अहित नहीं कर सकते हैं ॥१६४।। इस भूमण्डलपर उस धर्म के प्रभावका समीचीनतया पूरा वर्णन करनेके लिए धरणेन्द्र भी हजार मुखोंके द्वारा समर्थ नहीं है ।।१६५।। तत्त्वज्ञानसे रहित मिथ्यादृष्टि जीव 'धर्म-धर्म' यह तो कहते हैं, परन्तु यथार्थमें वे वस्तु तत्त्वको-वस्तुके स्वभावभूत उस धर्मको-जानते नहीं हैं। इसका कारण यह है कि वे उक्त धर्मको परीक्षा करने में असमर्थ हैं ।।१६६।।। क्षमा, मृदुता, आर्जव, शौच, सत्य, संयम, तप, त्याग, आकिंचन्य और ब्रह्मचर्यको धर्म कहा जाता है ॥१६॥ १. S T°नलनरव्याघ्र, F VCJR°नलोरगव्याघ्र । २. N द्विषच्छार्दूल । ३. All others except P 'धिष्ठितात्मने । ४ M N T ] BX भुजङ्गेशो। ५. All others except PM N धर्मधर्मेति जल्पन्ति । ६. BJ Y आर्जवं शोचं मार्दवं सत्य । ७. B] त्यागो ऽकिंचन्यं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy