SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ७४ ज्ञानार्णवः [ २.१५७209 ) न तत्त्रिजगतीमध्ये भुक्तिमुक्त्योर्निबन्धनम् । प्राप्यते धर्मसामर्थ्यान्न यद्यमितमानसैः॥१५७ 210) नमन्ति पादराजीवराजिकां नतमौलयः। धर्मैकशरणीभूतचेतसां त्रिदशेश्वराः ॥१५८ 211 ) धर्मो गुरुश्च मित्रं च धर्मः स्वामी च बान्धवः । अनाथवत्सलः सो ऽयं स त्राता कारणं विना ॥१५९ 212) [धत्ते नरकपाताले निमज्जज्जगतां त्रयम् । योजयत्यपि धर्मो ऽयं सौख्यमत्यक्षमङ्गिनाम् ॥१५९*१] 209 ) न तत्त्रिजगतीमध्ये-तत् त्रिजगतोमध्ये भुक्तिमुक्त्योनिबन्धनं कारणं नास्ति । यदि अमितमानसैः सकलचित्तैः धर्मसामर्थ्यात् न प्राप्यते इति श्लोकार्थः ।।१५७।। अथ धर्मकतणां देवेन्द्रपूज्यत्वमाह । 210 ) नमन्ति पादराजीव-त्रिदशेश्वरा इन्द्राः धमकशरणीभूतचेतसां पादराजीवराजिका पदकमलरेखां नमन्ति । कथंभूताः त्रिदशेश्वराः । नतमौलयः नतमुकुटाः इति सूत्रार्थः॥१५८॥ अथ धर्मस्यैव सर्वस्वमाह। 211) धर्मो गुरुश्च–सो ऽयं धर्मः गुरुः हितोपदेष्टा। च पुनः । मित्रं सुहृत् । च पुनः । धर्मः स्वामी बान्धवः। स धर्मः कीदशः। अनाथवत्सलः। स कारणं विना त्राता सूत्रार्थः ।।१५९॥ अथाधःपतज्जगतां धर्म एव त्रातेत्याह । ___212 ) धत्ते नरकपाताले-नरकपाताले निमज्जत् जगतां त्रयम् अयं धर्मः धत्ते उध्रियते [ उद्धरति ] । अपि पक्षान्तरे। अङ्गिनाम् अत्यक्षम् अतीन्द्रियसौख्यं यो जयति इति सूत्रार्थः ॥१५९२१॥ अथ धर्मस्येव माहात्म्यमाह । तीनों लोकोंके मध्यमें भुक्ति-विषयभोगजनित इन्द्रियसुख-और मुक्तिकी-अतीन्द्रिय अव्याबाध सुखकी-कारणभूत वह कोई वस्तु नहीं है जिसे कि अपने मनको नियन्त्रित करनेवाले साधुजन उस धर्मके प्रभावसे न प्राप्त कर सकते हों। तात्पर्य यह कि स्वर्गादिका सुख और मोक्षका सुख भी प्राणियोंको उस धर्मके प्रभावसे ही प्राप्त होता है ॥१५७॥ जिन भव्य जीवोंका मन एकमात्र उस धर्मकी शरणको प्राप्त हुआ है-जो धर्मको ही रक्षक मानकर एकमात्र उसीका आराधन किया करते हैं-उनके चरण कमलोंमें इन्द्र भी आकर अपने मुकुटको नमाते हुए नमस्कार किया करते हैं ।।१५८॥ धर्म ही गुरु और मित्र है; वही धर्म स्वामी और बन्धु ( हितैषी ) भी है। असहाय प्राणियोंसे प्रेम करनेवाला वह यह धर्म बिना किसी भी प्रकारके स्वार्थके रक्षा करनेवाला है ॥१५॥ यह धर्म अधोलोकमें स्थित नरकरूप पातालमें डूबते हुए तीनों लोकके प्राणियोंका १. T बान्धवाः। २. L सो ऽयमत्राता, VCY R संत्राता । ३. PM N om. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy