SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ६६ ज्ञानार्णवः [२.१३० - 181 ) यो संसारनिमित्तस्य क्रियाया विरतिः स्फुटम् । स भावसंवरस्तज्जैविज्ञेयः परमागमात् ॥१३० 182 ) असंयममयैर्वाणैः संवृतात्मा न भिद्यते । यमी यथा सुसंनद्धो वीरःसमरसंकटे ॥१३१ 183 ) जायते यस्यः यः साध्यः स तेनैव निरुध्यते । अप्रमत्तैः समुधुक्तैः संवरार्थं महर्षिभिः ॥१३२ 184 ) क्षमा क्रोधस्य मानस्य मार्दवं त्वार्जवं पुनः । मायायाः संगसंन्यासो लोभस्यैते द्विषः क्रमात् ॥१३३ पापैः। स कः। तपस्विनः तपोयुक्तस्य यः कर्मपुद्गलादानविच्छेदः स्यात् कर्मपुद्गलग्रहणनाशः स्यात् ॥१२९।। अथ भावसंवरमाह। 181 ) या संसारनिमित्तस्य-तज्ज्ञर्भावसंवरहः स भावसंवरो विज्ञेयः। कस्मात् परमागमात् । संसारनिमित्तस्य क्रियायाः कर्मणः स्फुटं प्रगटं या विरतिः इति सूत्रार्थः ।।१३०।। एतदेवाह । 182 ) असंयममयैः-यमी व्रती यथा प्रतीकारेण सुसंनद्धः अशुभयोगत्रययुक्त: असंयममयः बाणैः न भिद्यते न भेदं प्राप्नोति । कथंभूतो यमो। संवृतात्मा । यथा वीरः सुभटः सुसंनद्धः कवचपरिवृतः समरसंकटे संग्राममध्ये बाणैः न भिद्यते इति सूत्रार्थः ।।१३१।। अथ संवरमाह । - 183 ) जायते यस्य यस्य पुरुषस्य यः साध्यो जायते स तेनैव निरुद्धयते महर्षिभिः । किमर्थम् । संवरार्थम् । कथंभूतैर्महर्षिभिः । अप्रमत्तः प्रमादरहितैः । पुनः कीदृशैः । समुद्युक्तैः सावधानैः इत्यर्थः ॥१३२।। अथ लोभस्य वैरानाह । 184 ) क्षमा क्रोधस्य मानस्य-लोभस्य एते द्विषः वैरिणः क्रमात् जायन्ते । एते के । क्षमा द्वारा उस कर्म-कालिमाको धो डालनेवाले गणधरादिकोंने द्रव्यसंवर बतलाया है ॥१२९।। जिस मिथ्यात्वादिरूप क्रियाके द्वारा संसारके कारणभूत कर्मका ग्रहण होता है उस क्रियासे विरत होनेका नाम भावसंवर है, यह उस संवरके जानकारोंको परमागमसे जानना चाहिए ॥१३०॥ - जिस प्रकार अपनेको कवचसे वेष्टित करके अस्त्र-शस्त्रादिसे सुसज्जित वीर योद्धा युद्धमें बाणोंके द्वारा नहीं भेदा जाता है-घायल नहीं किया जाता है-उसी प्रकार संवरसे युक्त होकर गुप्ति एवं समिति आदिसे सुसज्जित संयमी पुरुष इस संसार में असंयमरूप बाणोंसे नहीं भेदा जाता है-वह असंयमके निमित्तसे आनेवाले कर्मोंसे लिप्त नहीं होता . है ॥१३१॥ जो जिसका साध्य है वह प्रमादसे रहित होकर संवरके लिए उद्यम करनेवाले महामुनियोंके द्वारा उसीसे रोका जाता है ॥१३२॥ क्षमा, मार्दव, आर्जव और संगसंन्यास-ममत्वका परित्याग; ये क्रमसे क्रोध, मान, १.PX यः संसार । २.४ संयतात्मा न । ३.] चार्जवं पुनः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy