SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ -९०] २. द्वादश भावनाः 137 ) वित्तपुत्रकलबादिकृते कर्म करोत्ययम् । ___ यत्तस्य फलमेकाकी भुङक्ते श्वभ्रादिभूमिषु ॥८८ 138 ) सहाया अस्य जायन्ते भोक्तुं वित्तानि केवलम् । न तु सोढं स्वकर्मोत्थां निर्दयां व्यसनावलीम् ॥८९ 139 ) [ एकत्वं किं न पश्यन्ति जडा जन्मग्रहार्दिताः। यज्जन्ममृत्युसंपाते प्रत्यक्षमनुभूयते ॥८९+१] 140 ) अज्ञातस्वस्वरूपो ऽयं लुप्तबोधादिलोचनः । भ्रमत्यविरतं जीव एकाकी विधिवश्चितः ॥९० ___137) वित्तपुत्रकलत्रादि-अयं जीवः *मित्रकलत्रपुत्रादिकृते कारणाय कर्म शुभाशुभं करोति । यत्फलं तस्य कर्मणः एकाको *स्वयमेव श्वभ्रादिषु नरकेषु भुङ्क्ते इति श्लोकार्थः ।।८८॥ अथ पुत्रादयः अनेकं पापोपार्जितं द्रव्यं भोक्तुं सहाया भवन्तीत्याह। ___138 ) सहाया अस्य-अस्य जीवस्य सहायाः परिजनाः केवलं वित्तानि भोक्तुं जायन्ते । सहाया इति अत्रापि योज्यन्ते । सहायाः स्वकर्मोत्थां व्यसनावलों कष्टश्रेणी निर्दयाः सोढुं न तु जायन्ते इति सूत्रार्थः ।।८९।। अथ जीवानामेकत्वमाह। __139 ) एकत्वं कि न-जडा मूर्खा एकत्वं परमार्थतः एकस्वरूपत्वं किं न पश्यन्ति । कथंभूता जडाः । जन्मग्रहार्दिताः पीडिताः । यत् एकत्वं जन्ममृत्युसंपाते जन्ममरणागमे प्रत्यक्षमनुभूयते ।।८९%१॥ एतदेवाह । 140 ) अज्ञातस्वस्वरूपो ऽयं-अयं जीवः अविरतं निरन्तरं एकाकी भ्रमति । कथंभूतः यह प्राणी धन, पुत्र और स्त्री आदिके निमित्तसे जो कर्म करता है उसके दुःख-सुख रूप फलको वह अकेला ही नरकादि पृथिवियोंमें भोगता है ॥८॥ स्त्री और पुत्र आदि जो भी इस प्राणीके सहायक होते हैं वे केवल उसके द्वारा उपार्जित धनके भोगने में ही सहायक होते हैं। परन्तु उस धनके संचयमें उसने जिस कर्मको उपार्जित किया है उससे उत्पन्न हुए क्रूर दुःखोंके समूह के भोगने में उनमें से कोई भी सहायक नहीं होता है ॥८॥ जो एकता जन्म और मृत्युके संयोगमें प्रगट देखी जाती है उस एकताको संसाररूप पिशाचसे पीड़ित ये अज्ञानी प्राणी क्यों नहीं देखते हैं ? अभिप्राय यह है कि जो जीव अकेला ही उत्पन्न होता है वही मरता भी अकेला ही है । इस प्रकार जन्म-मरणके बीच में स्वयं एकताका अनुभव करते हुए भी प्राणी अज्ञानतावश उस एकान्तका अनुभव नहीं करते, यह खेदकी बात है ।।८९२१॥ ज्ञानादिरूप नेत्रसे रहित होनेके कारण अपने निज स्वरूपसे अनभिज्ञ यह प्राणी १. All others except PM L मित्रपुत्र । २. All others except P श्वभ्रादिषु स्वयम् । ३. न ते सोढं। ४. P TV CXY स्वकर्मोत्थं । ५. PM N om. । ६. BJ मृत्युसंघाते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy