SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ II [ द्वादश भावनाः] 50 ) संगैः किं न विषाद्यते वपुरिदं किं छिद्यते नामयै मृत्युः किं न विजम्भते प्रतिदिनं द्रान्ति किं नापदः। श्वभ्राः किं न भयानकाः स्वपनवद्भोगा न कि कञ्चका येन स्वार्थमपास्य किंनरपुरप्रख्ये भवे ते स्पृहा ॥१ यो पूर्व समभावि पार्श्वपूर्वजवरः सद्धर्मधौरेयकः, तस्योदारान्वयैकप्रगुणदिनमणिष्टोडरः साधुधर्मा। जीवाजीवस्वरूपप्रवरविषयः साह ऋषिदासनाम्ना, चक्रे ज्ञानार्णवस्य प्रगटविवृतिर्नयविलासैः प्रसिद्धा ॥१॥ श्रावकाचारपाथोधिश्चन्द्रमण्डलसंनिभः। जीयाच्छीऋषिदासस्तु साहितोडरनन्दनः ॥२॥ तस्योपदेशमादाय ज्ञानार्णवप्रदीपिकाम् । कुर्व बालप्रबोधाय भक्तिभावितमानसः ॥३॥ अथ संसारवाञ्छामपाकरोति । 50 ) संगैः किं न-हे श्रावकजन, येन कारणेन स्वार्थमपास्य दूरीकृत्य, किन्नरपुर प्रख्ये, गन्धर्वनगरसदृशे, भवे संसारे, ते तव, स्पृहा वाञ्छा वर्तते । यतः कारणात् संगैः पुत्रादिसंसर्गः किं न विषाद्यते विषाद इव आचरते । अपि तु विषाद्यते एव । इदं वपुरामयैः रोगैः किं न छिद्यते अपि तु छिद्यते एव । मृत्युः किं न विज़म्भते । अपि तु विजृम्भते । प्रतिदिनम् आपदः किं न द्रुयन्ति द्रोहं कुर्वन्ति । काकोक्तिः सर्वत्र योज्या। श्वभ्राः नरकाः किं न भयानकाः। अपि तु भयानका एव । भोगाः किं न वञ्चकाः स्वपनवत् । अपि तु वञ्चका इति तात्पर्यार्थः ॥११॥ अथ धर्मोपदेशमाह । हे भव्य जीव ! क्या परिग्रह तुझे खिन्न नहीं करते हैं, क्या यह तेरा शरीर रोगोंके द्वारा छिन्न-भिन्न नहीं किया जाता है, क्या मृत्यु तुझसे ईर्ष्या नहीं करती है, क्या आपत्तियाँ तुझे प्रतिदिन नहीं ठगती हैं, क्या नरक तुझे भयभीत नहीं करते हैं, और क्या विषयभोग तुझे स्वप्नके समान ठगनेवाले नहीं हैं, जिससे कि तेरी इच्छा आत्मप्रयोजनको छोड़कर किन्नरपुरके समान सुहावने दिखनेवाले इस संसार में स्थित रहनेकी है। विशेषार्थ-अभिप्राय यह है कि संसार एक मायामय नगरके समान है। उसमें पुत्र-स्त्री-मित्र आदि रूप सचित्त तथा धन-धान्यादिरूप अचित्त परिग्रह प्राणीको सदा व्याकुल किया करते हैं, शरीर सदा रोगोंसे घिरा रहता है, मृत्यु अपना ग्रास बनानेके लिए निरन्तर उद्युक्त रहती है, आपत्तियाँ सदा पीड़ित किया करती हैं, तथा ये नश्वर विषयभोग दूसरे ही लुभावने दिखते हैं। फिर ऐसी अवस्थामें हे भव्य ! तू धर्मसे विमुख होकर परलोकमें प्राप्त होनेवाले नरकादि दुर्गतिके दुखसे क्यों नहीं भयभीत होता है ? प्राणीको नरकादिके दुःखोंका स्मरण करते हुए नश्वर इन्द्रियविषयोंसे विरक्त होकर अपनेको आत्महितके साधनभूत संयमादिमें प्रवृत्त करना चाहिये ॥१॥ १. P स्वप्नवद् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy