SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ज्ञानार्णवः [ १.४९ - 49 ) 'भृशं दःखज्वालानिचयनिचितं जन्मगहनं यदक्षाधीनं स्यात् सुख मिह तदन्ते ऽतिविरसम् । अनित्याः कामार्थाः क्षणरुचिचलं जीवितमिदं विमृश्यैवं स्वार्थे क इह सुकृती मुह्यति जनः ॥४९ इति ज्ञानार्णवे योगप्रदीपाधिकारे आचार्यश्रीशुभचन्द्रविरचिते प्रथमः सर्गः ॥१॥ ___49 ) भृशं दुःखज्वाला-इह जगति कः सुकृती जनः एवं विमृश्य विचार्य स्वार्थे मुह्यति । अपि तु न कोऽपि । एवं किम् । जन्मगहनं भृशम् अत्यर्थं दुःखज्वालानां निचयेन निचितं युक्तम् । इह भवे यत्सुखम् अक्षाधीनं स्यात् तत्सुखम् अन्ते प्रान्तेऽतिविरसम् । कामार्था अनित्या भवन्ति । इदं जीवितं क्षणमात्रं चञ्चलं भवतीत्यर्थः ।।४९।। इति श्रीशुभचन्द्राचार्यविरचिते ज्ञानार्णवसूत्रे योगप्रदीपाधिकारे पण्डित-नयविलासेन साहपासो-तत्पुत्र-साह-टोडर-तत्कुलकमलदिवाकर-साहऋषिदासस्वश्रवणार्थ पण्डित-जिनदासोद्यमेन कारापितः प्रथमः सर्गः ॥१॥ संसार रूप वन अतिशय दुखरूप अग्निकी ज्वालाओंके समूहसे व्याप्त है, यहाँ जो इन्द्रियोंके अधीन सुख है-विषयभोगोंसे उत्पन्न होनेवाला अस्थिर सुख है-वह अन्तमें अतिशय नीरस अर्थात् परिणाममें दुखदायक है, काम और अर्थ ये दोनों पुरुषार्थ अस्थिर हैं तथा यह प्राणीका जीवन बिजलीके समान चंचल है, ऐसा विचार करके वह कौन-सा पुण्यशाली ( या विद्वान् ) पुरुष है जो अपने प्रयोजनकी सिद्धि में मूढ़ताको प्राप्त होगा ? कोई भी नहीं है-विवेकी जीव संसारके स्वरूपका विचार कर आत्महितमें लगता ही है ॥४॥ इस प्रकार आचार्य श्रीशुभचन्द्र विरचित ज्ञानार्णव योगप्रदीपाधिकारमें प्रथम प्रकरण समाप्त हुआ ॥१॥ १. T किं च । २. I यदक्षातीतं । ३. F अनन्याः कामार्थाः । ४. [क्षणरुचि = विद्युत]। ५. S TV विमश्योच्चैः । ६.com. । ७. S T F V C श्रीज्ञानार्णवे। ८. S F चन्द्राचार्यविरचिते । ९. B विरचिते पंडितजिनदासोद्यमनकारापितप्रथमः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy