SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ ४८० [ सू० १४ रणमादेयनाम, निष्प्रभशरीरकारणमनादेयतानाम, पुण्यगुणख्यापनकारणं यशस्कीर्तिनाम, यशो गुणविशेषः कीर्तिस्तस्य शब्दनमिति न तयोरनर्थीतरत्वं । तत्प्रत्यनीकफलमयशस्कीर्तिनाम, आर्हत्यनिमित्तकारणं तीर्थकरत्वं, गणधरत्वादीनामुपसंख्यानमिति चेन्न, अन्यनिमित्तत्वात् । गणधरत्वस्य श्रुतज्ञानावरणवीर्यांतरायक्षयोपशमप्रकर्षहेतुकत्वात् चक्रवर्तित्वादेरुच्चैर्गोत्रोदयनिमित्तकत्वात् । तदेव तीर्थकर - त्वस्यापीति चेत् न, तीर्थकरत्वस्य हि तन्निमित्तत्वे गणधरस्य तत्प्रसंगश्चक्रधरादेश्च न च तदस्ति, ततोर्थौतरनिमित्तं, यत्तदर्थांतरं । तत्तीर्थकरनामैव । घातिक्षयस्य मुंड ( सामान्य ) केवल्यादेरपि भावान्न तन्निबंधनं तस्य शंकनीयं, छत्रत्रयादिपरमविभूतिफलस्य ततोसंभवनिश्चयात् । ननु च विहायोगत्यंतानां प्रत्येकशरीरादिभिरेकवाक्यत्वाभावः । कुत इति चेत्, पूर्वेषां प्रतिपक्षविरहादेकवाक्यत्वाभावः । प्रधानत्वात्तीर्थकरत्वस्य पृथग्ग्रहणं, अन्यत्वाच्च प्रत्येकशरीरादिभिरेकवाक्यत्वाभावः प्रत्येतव्यः ॥ तत्त्वार्थश्लोकवार्तिके प्राधान्यं सर्वनामभ्यः शतेभ्यः शुद्धिजन्मनः । बोध्यं तीर्थकरत्वस्य भवांते फलदायिनः ||२|| गोत्रोत्तर प्रकृतिबंधभेदप्रकाशनार्थमाह; उच्चैनींचैश्च ॥ १२ ॥ गोत्रं द्विविधमुच्चैर्नीचैरिति विशेषणात् । यस्योदयात् लोके पूजितेषु कुलेषु जन्म तदुच्चैर्गोत्रं, गर्हि - तेषु यत्कृतं तन्नीचैर्गोत्रं ॥ कुतस्तदेवंविधं सिद्धमित्याह उच्चैचैr गोत्रं स्याद्विभेद देहिनामिह । तथा संशब्दनस्यान्यहेतुहीनस्य सिद्धितः ॥ १ ॥ तथांतरायोत्तरप्रकृतिबंधावबोधनार्थमाह ; दानलाभभोगोपभोगवीर्याणाम् ॥ १३ ॥ दानादीनामंतरायापेक्षयार्थव्यतिरेकनिर्देशः, अंतराय इत्यनुवर्तनात् । दानादिपरिणामव्याघातहेतुत्वात्तद्व्यपदेशः । भोगोपभोगयोरविशेष इति चेन्न, गंधादिशयनादिभेदतस्तद्भेदसिद्धेः । कुतस्ते दानाद्यंतरायाः प्रसिद्धा इत्याह; - दानादीनां तु पंचानामंतरायाः प्रसूत्रिताः । पंच दानादिविघ्नस्य तत्कार्यस्य विशेषतः ॥ १ ॥ उक्तमेव प्रकृतिबंध प्रपंचमुपसंहरन्नाह ; एवं प्रकृतिभिर्बंधः कर्मभिर्विनिवेदितः । आद्यः प्रकृतिबंधोत्र जीवस्यानेकधा स्थितः ॥ २ ॥ तदुत्तरप्रकृति वदुत्तरोत्तर प्रकृतीनामपि प्रकृतिबंधव्यपदेशात् सामान्यतो विशेषतश्च प्रकृतिबंधः स्थित्यादिबंधापेक्षयान्य एवानेकधोक्तः । तथा च Jain Education International यावतामनुभवोस्तु फलानां दृष्टहेतुघटनाच्च जनानां । तावती गणना प्रकृतीस्ताः कर्मणामनुमिनोतु महात्मा ॥ ३ ॥ इति अष्टमाध्यायस्य प्रथममाह्निकम् । आदितस्तिसृणामंतरायस्य च त्रिंशत्सागरोपमकोटी कोट्यः परा स्थितिः ॥ १४ ॥ आदित इति वचनं मध्यांतनिवृत्त्यर्थं, तिसृणामितिवचनमवधारणार्थं, अंतरायस्य चेति क्रमभेदि - For Private & Personal Use Only • www.jainelibrary.org
SR No.001683
Book TitleTattvarthashloakvarttikam
Original Sutra AuthorVidyanandi
AuthorManoharlal
PublisherRamchandra Natharangji Mumbai
Publication Year1918
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy