SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽध्यायः । ४७९ दर्शनेत्यादिसूत्रेण मोहनीयस्य कर्मणः । अष्टाविंशतिराख्यातास्तावद्वा कार्यदर्शनात् ॥ १ ॥ प्रसिद्धान्येव हि मोहप्रकृतीनामष्टाविंशतेस्तत्त्वार्थाश्रद्धानादीनि कार्याणि मिथ्यात्वादीनामिहेति न प्रतन्यते । ततस्तदुपलंभात्तासामनुमानमनवद्यमन्यथा तदनुपपत्तेर्दृष्टकारणव्यभिचाराच ॥ अथायुरुत्तरप्रकृतिबंधभेदमुपदर्शयन्नाहः - नारकतैर्यग्योनमानुषदैवानि ॥ १० ॥ आयूंषीति शेषः । नारकादिभव संबंधेनायुर्व्यपदेशः । यद्भावाभावयोर्जीवितमरणं तदायुः | अन्नादि तन्निमित्तमिति चेन्न, तस्योपग्राहकत्वात् देवनारकेषु वान्नाद्यभावात् । नरकेषु तीव्रशीतोष्णवेदनेषु यन्निमित्तं दीर्घजीवनं तन्नरकायुः । क्षुत्पिपासाशीतोष्णवातादिकृतोपद्रवप्रचुरेषु तिर्यक्षु यस्योदयासनं तत्तैर्यग्योनं । शारीरमानससुखदुःखभूयिष्ठेषु मनुष्येषु जन्मोदयान्मानुष्यायुषः । शारीरमानस सुखप्रायेषु देवेषु जन्मोदयाद्देवायुषः । कुत एतान्यायूंषि सिद्धानीत्याह- नारकादीनि चत्वारि चापि भवभेदतः । सिद्धानि तदभावेस्य प्राणिनामव्यवस्थितेः ॥ १ ॥ अथ नामोत्तरप्रकृतिबंधभेददर्शनार्थ माह; गतिजातिशरी रांगोपांग निर्माणबंधन संघातसंस्थानसंहनन स्पर्शरसगंधवर्णानुपूर्व्यागुरुलघूपघात परघातातपोद्योतोच्छ्वासविहायोगतयः प्रत्येकशरीर ससुभगसुखर शुभसूक्ष्मपर्याप्तिस्थिरादेययशस्कीर्तिसेतराणि तीर्थकरत्वं च ॥ ११ ॥ ---- " कुतः पुनरिमे नाम्नः प्रकृतिभेदाः समनुमीयंत इत्याह ;द्विचत्वारिंशदाख्याता गतिनामादयस्तथा । नाम्नः प्रकृतिभेदास्तेनुमीयंते स्वकार्यतः ॥ १ ॥ यदुदयादात्मा भवांतरं गच्छति सा गतिः, तत्राव्यभिचारि सादृश्यैकीकृतोर्थात्मा जातिः, यदुदयादात्मनः शरीरनिर्वृत्तिस्तच्छरीरनाम, यदुदयादंगोपांगविवेकस्तदंगोपांगनाम, यन्निमित्ता परिनिष्पत्तिस्तन्निर्माणं, शरीरनामकर्मोदयोपात्तानां यतोन्योन्यसंश्लेषणं तद्वंधनं, अविवरभावेनैकत्वकरणं संघातनाम, यद्धेतुका शरीराकृतिनिवृत्तिस्तत्संस्थाननाम, यदुदयादस्थिबंधनविशेषस्तत्संहननं, यदुदयात् स्पर्शरसगंधवर्णविकल्पाष्टपंचद्विपंचसंख्यास्तानि स्पर्शादिनामानि यदुदयात्पूर्वशरीराकारविनाशस्तदानुपूर्व्यनाम, यन्निमित्तमगुरुलघुत्वं तदगुरुलघु नाम, यदुदयात्स्वयं कृतो बंधनाद्युपघातस्तदुपघातनाम, यन्निमित्तः परशस्त्राघातनं तत्परघातनाम, यदुदयान्निर्वृत्तमातपनं तदातापनाम, यन्निमित्तमुद्योतनं तदुद्योतनाम, यद्धेतुरुच्छ्वासस्तदुच्छ्रासनाम, विहाय आकाशं तत्र गतिनिर्वर्तकं विहायोगतिनाम, एकात्मोपभोगका - रणं शरीरं यतस्तत्प्रत्येकशरीरनाम, यतो बह्वात्मसाधारणोपभोगशरीरता तत्साधारणशरीरनाम, यदुदयावींद्रियादिषु जन्म तत्रसनाम, यन्निमित्त एकेंद्रियेषु प्रादुर्भावस्तत्स्थावरनाम, यदुदयादन्यप्रीतिप्रभवस्तत्सुभगनाम, यदुदयाद्रूपादिगुणोपेतेप्यप्रीतिस्तद्दुर्भगनाम, यन्निमित्तं मनोज्ञखरनिर्वर्तनं तत्सुखरनाम, तद्विपरीतं दुःखरनाम, यदुदयाद्रमणीयत्वं तच्छुभनाम, तद्विपरीतमशुभनाम, सूक्ष्मशरीरनिर्वर्तकं सूक्ष्मनाम, अन्यबाधाकरशरीरकारणं बादरनाम, यदुदयादाहारादिपर्याप्तिनिवृत्तिस्तत्पर्याप्तिनाम षड्विधं, पर्यात्यभावहेतुरपर्याप्तिनाम, स्थिरभावस्य निर्वर्तकं स्थिरनाम, तद्विपरीतमस्थिरनाम, प्रभोपेतशरीरताका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001683
Book TitleTattvarthashloakvarttikam
Original Sutra AuthorVidyanandi
AuthorManoharlal
PublisherRamchandra Natharangji Mumbai
Publication Year1918
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy