SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽध्यायः । ४४१ पर्याय एव च द्वेधा सहक्रमविवर्तितः । शुद्धाशुद्धत्वभेदेन यथाद्रव्यं द्विधोदितं ॥ २ ॥ तेन नैव प्रसज्येत नयद्वैविध्यबाधनं । संक्षेपतोन्यथा त्र्यादिनयसंख्या न वार्यते ॥ ३ ॥ संक्षेपतो हि द्रव्यार्थिकः पर्यायार्थिकश्चेति नयद्वयवचनं गुणवचने न बाध्यते पर्यायस्यैव सहक्रम - विवर्तनवशाद्गुणपर्यायव्यपदेशात् द्रव्यस्य निरुपाधित्ववशेन शुद्धाशुद्धव्यपदेशवत् । प्रपंचस्तु यथा शुद्धद्रव्यार्थिकोऽशुद्धद्रव्यार्थिकश्चेति द्रव्यार्थिको द्वेधा । तथा सहभावी पर्यायार्थिकः क्रमभावी पर्यायार्थिकश्चेति पर्यायार्थिकोप द्वेधा अभीयतां । ततख्यादिसंख्या न वार्यत एव द्विभेदस्य पर्यायार्थिकस्यैकविधस्य द्रव्यार्थिकस्य विवक्षायां नयत्रितयसिद्धेः । पर्यायार्थिकस्यैकविधस्य द्रव्यार्थिकस्य द्विभेदस्य विवक्षायामिति कश्चित् । द्वयोर्विभेदयोर्विवक्षायां तु नयचतुष्टयमिष्यते । ते नैगमसंग्रह व्यवहार विकल्पाद्रव्यार्थिकस्य त्रिविधस्य पर्यायार्थिकस्य चार्थपर्यायव्यंजनपर्यायार्थिकभेदेन द्विविधस्य विवक्षायां नयपंचकं शुद्धाशुद्धद्रव्यार्थिकद्वयस्य ऋजुसूत्रादिपर्यायार्थिकचतुष्टयस्य विवक्षायां नयष्टुं नैगमादिसूत्रपाठापेक्षया नयसप्तकमिति । नयानामष्टादिसंख्यापि न वार्यते । ततो न गुणेभ्यः पर्यायाणां कथंचिद्भेदेन कथनमयुक्तं, गुणपर्यवद्रव्यमिति द्रव्यलक्षणं निरवद्यं न भवेत् ॥ प्रतीयतामेवमजीवतत्त्वं समासतः सूत्रितसर्वभेदं । प्रमाणतस्तद्विपरीतरूपं प्रकल्प्यतां सन्नयतो निहत्य ॥ १ ॥ इति पंचमाध्यायस्य द्वितीयमाह्निकम् । इति श्रीविद्यानंदिआचार्यविरचिते तत्त्वार्थश्लोकवार्तिकालंकारे पञ्चमोऽध्यायः समाप्तः ॥ ५ ॥ ५६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001683
Book TitleTattvarthashloakvarttikam
Original Sutra AuthorVidyanandi
AuthorManoharlal
PublisherRamchandra Natharangji Mumbai
Publication Year1918
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy