SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ २२ रायचन्द्रनैनशास्त्रमालायाम् [प्रथमोऽध्यायः वर्गणाओंके आनेको अथवा जिन परिणामके द्वारा कर्म आते हैं, उनको आस्रव कहते हैं । जीव और कर्मके एकक्षेत्रावगाहको बंध कहते हैं । कर्मोके न आनेको अथवा जिन परिणामों के निमित्तसे कर्मों का आना रुक जाय, उनको संवर कहते हैं। कर्मोके एकदेशरूपसे आत्मासे सम्बन्धके छूट नेको निर्जरा कहते हैं । आत्मासे सर्वथा कोंके सम्बन्धके छूट जानेको मोक्ष कहते हैं। अत्र इन तत्वोंका व्यवहार किस किस तरहसे होता है, यह बतानेके लिये सूत्र कहते हैं:सूत्र--नामस्थापनाद्रव्यभावतस्तन्यासः॥५॥ भाष्यम्--एभिर्नामादिभिश्चतुभिरनुयोगद्वारैस्तेषां जीवादीनां तत्त्वानां न्यासो भवति । विस्तरेण लक्षणतो विधानतश्चाधिगमार्थ न्यासो निक्षेप इत्यर्थः। तद्यथा । नामजीवः स्थापनाजीवो द्रव्यजीवो भावजीव इति । नाम संज्ञाकर्म इत्यनान्तरम् । चेतनावतोऽचेतनस्य वा द्रव्यस्यजीवइति नाम क्रियते स नामजीवः। यः काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु स्थाप्यते जीव इति स स्थापनाजीवो देवताप्रतिकृतिव दिन्द्रोरुद्रः स्कन्दो विष्णुरिति । द्रव्यजीव इति गुणपर्यायवियुक्तः प्रज्ञास्थापितोऽनादिपारिणामिकभावयुक्तो जीव उच्यते । अथवा शून्योऽयं भङ्गः । यस्य यजीवस्य सतो भव्यं जीवत्वं स्यात् स द्रव्यजीवः स्यात्. अनिष्टं चैतत् । भाव. तोजीवा औपशमिकक्षायिकक्षायौपशमिकोदयिकपारणामिकभावयुक्ता उपयोगलक्षणाः संसारिणो मुक्ताश्च द्विविधा वक्ष्यन्ते । एवमजीवादिषु सर्वेष्वनुगन्तव्यम्। पर्यायान्तरेणापि नामद्रव्यं स्थापनाद्रव्यं द्रव्यद्रव्यम् भावतोद्रव्यमिति । यस्यजीवस्याजीवस्य वा नाम क्रियते द्रव्यमिति तन्नामद्रव्यम् । यत्काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु स्थाप्यते द्रव्यमिति तत्स्थापनाद्रव्यम् । देवताप्रतिकृतिवदिन्द्रोरुद्रःस्कन्दो विष्णुरिति। द्रव्यद्रव्यं नाम गुणपर्यायवियुक्तं प्रज्ञास्थापित धर्मादीनामन्यतमत् । केचिदप्याहुर्यद्रव्यतो द्रव्यं भवति तच्च पुद्गलद्रव्यमेवेति प्रत्येतव्यम् । अणवः स्कन्धाश्च सङ्गातभेदेभ्य उत्पद्यन्त इति वक्ष्यामः । भावतो द्रव्याणि धर्मादीनि सगुणपर्यायाणि प्राप्तिलक्षणानि वक्ष्यन्ते । आगमतश्च प्राभृतज्ञो द्रव्यमितिभव्यमाह । द्रव्यं च भव्ये । भव्यमिति प्राप्यमाह । भूप्राप्तावात्मनेपदी । तदेवं प्राप्यन्ते प्राप्नुवन्ति वा द्रव्याणि । एवं सर्वेषामनादीनामादिमतांच जीवादीनां भावानां मोक्षान्तानां तत्त्वाधिगमार्थ न्यासः कार्य इति। अर्थ-इन नामादिक चार अनुयोगोंके द्वारा जीवादिक तत्त्वोंका न्यास-निक्षेप-व्यवहार होता है । लक्षण और भेदोंके द्वारा पदार्थोंका ज्ञान जिससे विस्तारके साथ हो सके, ऐसे व्यवहाररूप उपायको न्यास अथवा निक्षेप कहते हैं। इसी बातको जीवद्रव्यके ऊपर घटित करके बताते हैं जीव शब्दका व्यवहार चार प्रकारसे हो सकता है-नाम स्थापना द्रव्य और भाव । इन्हींको क्रमसे नामजीव स्थापनाजीव द्रव्यजीव और भावजीव कहते हैं । इनमें से प्रत्येकका खलासा इस प्रकार है-नाम और संज्ञाकर्म शब्द एक ही अर्थके वाचक हैं। चेतनायक्त अथवा अचेतन किसी भी द्रव्यकी “ जीव " ऐसी संज्ञा रख देनेको नामजीव कहते हैं । किसी भी काष्ठ पस्त चित्र अक्ष निक्षेपादिमें " ये जीव है " इस तरहके आरोपणको स्थापनाजीव कहते १-मिथ्यादर्शन अविरति प्रमाद कषाय और योग । २-गुप्ति समिति धर्म अनुप्रेक्षा परीषहजय और चरित्र । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001680
Book TitleSabhasyatattvarthadhigamsutra
Original Sutra AuthorUmaswati, Umaswami
AuthorKhubchand Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1932
Total Pages498
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy