SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ २ वर्णानुसारी सूत्रानुक्रमणिका । नं. 200 , अध्याय सूत्र पृष्ठांक __ अभ्याय सूत्र पृष्टांक ३४ आकाशादेकद्रव्याणि ५ ५ २५० १ अगार्यनगारश्च ७ १४ ३३४ ३५ आचार्योपाध्याय ९ २४ ४१९ २ अजीवकाया० ३६ आदितस्तिसृणामन्तरायस्य० ८ १५ ३७४ ३ अणवः स्कन्धाश्च ५२ ५ २७४ ४ अणुव्रतोऽगारी ३७ आद्यसंरम्भ ७ १५ ३३४ ६ ९ ३०५ ५ अदत्तादानं स्तेयम् ७ १० ३३२ | ३८ आद्यशब्दौ द्वित्रिभेदी ६ अधिकरणं जीवाजीवाः ६ ८ ३०४ । ३९ आये परोक्षम् १ ११ ३४ ७ अधिके च ४ ३५ २३८ । ४० आयो ज्ञानदर्शनावरण ८ ५ ३५५ ८ अधिके च २४० ४१ आनयनप्रेष्यप्रयोग ९ अनन्तगुणे परे २ ४० ११३ ४२ आमुहूर्तात् ९ २८ ४२२ १० अनशनावमौदर्य ९ १९ ४११ ४३ आचरणच्युतादू. ४ ३८ २३९ ११ अनादिरादिमांश्च ४४ आर्तरौद्रधर्मशुक्लानि ९ २९ ४२३ १२ अनादिसम्बन्धे च २४२ ११४ ४५ आर्तममनोज्ञानां. ९ ३१ ४२३ १३ अनित्याशरण. ४६ आर्याम्लेच्छाश्च ३ १५ १७७ १४ अनुग्रहार्थ. ४७ आलोचनप्रतिक्रमण ९ २२ ४१६ १५ अनुश्रेणि गतिः २ २७ १०० ४८ आस्रवनिरोधः संवरः १६ अपरा पल्योपममधिकं च ४९ आज्ञापायविपाक० ९ ३७ ४२५ १७ अपरा द्वादशमुहूर्ता ८ १९ १८ अप्रतिघाते २ ४१ ११३ ५० इन्द्रसामानिक० ४ ४ १८९ १९ अप्रत्यवेक्षिता. ७ २९ ३४८ ५१ ईर्याभाषेषणा० २० अर्थस्य १ १७ ४० २१ अर्पितानर्पितसिद्धेः २८२ | ५२ उच्चैर्नीचैश्च ८ १३ ३७३ २२ अल्पारम्भपरिग्रहत्वं० ६ १८ ३१३ । ५३ उत्तमक्षमा० ३८४ २३ अवग्रहेहापायधारणाः १ १५ ३८ | ५४ उत्तमसंहननस्यैः ९ २७ ४२२ २४ अवग्रिहा जीवस्य २ २८ १०१ | ५५ उत्पादव्ययध्रौव्ययुक्तं सत् ५ २९ २७७ २५ अविचारं द्वितीयम् ९ ४४ ४२८ : उपयोगो लक्षणम् २ ८ ८२ २६ अव्रतकषायेन्द्रियक्रिया . | ५७ उपयोगाःस्पर्शादिषु २ १९ ९१ २७ अशुभःपापस्य ३०० ५८ उपयुपरि ४ १९ २१७ २८ असंख्येयाःप्रदेशा० ५ ७ २५३ उपशान्तक्षीणकषाययोश्च २९ असंख्येयभागादिषु३० असदभिधानमनृतम् ७ ९ ३३० | ६० ऊर्धाधस्तिर्यग्व्य. ३१ असुरेन्द्रयोः० ४ ३२ २३२ आ | ६१ ऋजुविपुलमती मनःपर्यायः १ २४ ४९ ३२ आकाशस्यानन्ताः ३३ आकाशस्यावगाहः ५ १८ २६२ | ६२ एकप्रदेशादिषु भाज्यः० ५ १४ २५७ inst thr " ५ १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001680
Book TitleSabhasyatattvarthadhigamsutra
Original Sutra AuthorUmaswati, Umaswami
AuthorKhubchand Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1932
Total Pages498
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy