SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ २ वर्णानुसारी सूत्रानुक्रमणिका । नं० नं० ६३ एकसमयोऽविग्रहः ६४ एकं द्वौ वानाहारकः ६५ एकादश जिने ६६ एकादयो भाज्या० ६७ एकादीनि भाज्यानि० ६८ एकाश्रये सवितर्के. औ ६९ औदारिकवैक्रिय ७. औपपातिकचरमदेहो. ७१ औपपातिकमनुष्येभ्यः० ७२ औपशमिकक्षायको. ७३ औपशमिकादि. ७४ कषायोदयात्तीव्र ७५ कन्दर्पकौकुच्य० ७६ कल्पोपपन्नाः० ७७ कायप्रवीचारा. ७८ कायवाङ्मनःकर्मयोगः ७९ कालश्चेत्येके ८. कृमिपिपीलिका. ८१ कृस्नकर्मक्षयो मोक्षः ८२ केवलिश्रुत्तसङ्घ ८३ क्षुत्पिपासा० ८४ क्षेत्र वास्तुहिरण्य ८५ क्षेत्रकालगतिलिङ्ग. ग ८६ गतिकषायलिङ्ग ८७ गतिशरीरपरिग्रहा. ८८ गतिस्थित्युपग्रहो ८९ गतिजातिशरीरा० ९. गर्भसंमूछनजमाद्यम् ९१ गुणासाम्ये सदृशानाम् ९२ गुणापर्यायवद्र्व्यम् ९३ ग्रहणामेकम् अध्याय सूत्र पृष्ठांक ज २३० १०२ अध्याय सूत्र पृष्ठांक २ ३१ १०३ ९७ जगत्कायस्वभावौ च ७ ७ ३२८ ९ ११ ४०७ ९८ जघन्या त्वष्टभागः ४ ५२ २४४ ९९ जम्बूद्वीपलवगादयः ३ ७ १६० ३१ ५५ १०० जराय्वण्डपोतजानां गर्भः २३४ १०८ १०१ जीवभव्याभव्यत्वादीनि च २ ७ ८२ ९४३ ४२८ १०२ जीवस्य च २ ३७ ११० १०३ जीवाजीवात्रव० २ ५२ १३२ १०४ जीवितमरणाशंसा. ७ ३२ ३५० १०५ ज्योतिष्काः ४ २८ २३५ ४ १३ २.४ १०६ ज्योतिष्करणमधिकम् ४ ४८ २४३ १. ४ ४४० १०७ ततश्च निर्जरा ८ ४२ ४२८ १०८ तत्कृतः कालविभागः ६ १५ ३१२ ४ १५ २०९ १०९ तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् १ २ १७ ११० तत्र्येककाययोगायोगानाम् ९४२ ४२८ ४ १८ २१७ १११ तत्प्रमाणे ४ ८ १९३ ११२ तत्प्रदोषनिह्नव० ६ ११ ३०८ ६ १२९८ ११३ तत्र भरत. ३ १० १६५ ५३८ २९४ ११४ तत्स्थैर्यार्थ० ७ ३ ३२० २ २४ ९६ ११५ तदनन्तभागे मन पर्यायस्य १ २९ ५४ १० ३ ४३९ ११६ तदनन्तरमध १० ५ ४४० ११७ तदविरतदेशविरत. ९ ३५ ४२५ ९ ९४०६ ११८ तदादीनि भाज्यानि० २ ४४ ११६ ११९ तदिन्द्रिया० १ १४ ३७ १० ७४४५ १२० तद्विभाजिनः० ३ ११ १६६ १२१ तद्विपर्ययो० ६ २५ ३१५ १२२ तद्भाव परिणामः ४ २२ २२३ ५ ४१२९६ १२३ तद्भावाव्ययं नित्यम् ५ ३० २८१ ५ १७ २६१ १२४ तन्निसर्गादधिगमाद्वा १ ३ १८ ८ १२ ३६५ १२५ तन्मध्ये मेरुनाभिर्वत्तो. २ ४६ ११९ १२६ तपसा निर्जरा च १२७ तारकाणां चतुर्भागः ४ ५१ २४४ १२८ तासु नरकाः ३ २१४१ ४ ४९ २४३ १२९ तिर्यग्योनीनां च ३ १८ १८३ १३० तीव्रमन्दज्ञाताज्ञात ६ ७ ३०३ ८ ८ ३५७ १३१ तृतीयः पीतलेश्यः ४ २ १८८ ४ ५३ २४४ १३२ तेजोवायू० २१४ ८७ ९ १५ ४०९ । १३३ तेषां परं परं सूक्ष्मम् २ २८ १११ • ९४ चक्षुरचक्षुरवधि. ९५ चतुर्भागः शेषाणाम् ९६ चारित्रमोहे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001680
Book TitleSabhasyatattvarthadhigamsutra
Original Sutra AuthorUmaswati, Umaswami
AuthorKhubchand Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1932
Total Pages498
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy