SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ .. ... १. दि० श्वे० सूत्रप्रदर्शक कोष्टक । नवमोऽध्यायः। ६ उत्तमक्षमामार्दवार्जवसत्यशौचसंयमस्तपस्त्यागा- ६ उत्तरक्षमा.. किञ्चन्यब्रह्मचर्याणि धर्मः । १७ एकादयो भाज्या मुगपदेकस्मिन्नेकोनविंशतिः । १७ ........... विंशतः । १८ सामायिकच्छेदोपस्थापनापरिहारविशुद्धिसूक्ष्म- ! १८ .............................. साम्पराययथाख्यातमिति चारित्रम् । यथाख्यातानि चारित्रम् । . २२ आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपश्छे- २२ ... ... ... ... ... दपरिहारोपस्थापनाः । ........ स्थापनानि । २५ उत्तमसंहनस्यैकाग्रचिन्तानिरोधो ध्यानमान्त- २७ ... ... ... निरोधो भ्यानम् । मुहूर्तात् । २८ आमुहूर्तात् । ३३ विपरीतं मनोज्ञानाम् । ३१ विपरीतं मनोज्ञस्य । ३६ आज्ञापायविपाकसंस्थानविचयायधर्म्यम् । धर्ममप्रमत्त संयतस्य । ३८ उपशान्तक्षीणकषाययोश्च । ३७ शुक्ले चाये पूर्वविदः । ३९ शुक्ले चाये । ४. त्र्येकयोगकाययोगायोगानाम् । ४२ तत्त्र्ये ककाययोगा......... । ४१ एकाश्रये सवितर्कवीचारे पूर्वे । ४३ .........सवितर्के पूर्वे । दशमोऽध्यायः। २ बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो । २ .........निर्जराभ्याम् । मोक्षः । ३ कृत्स्नकर्मक्षयो मोक्षः । x ४ औपशामिकादिभव्यत्वाभावाश्चान्यत्र केवल३ औपशामिकादि भव्यत्वानां च । सम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः । ४ अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः । ५ तदनन्तरमूवं गच्छन्त्यालोकान्तात् । गच्छत्या......। ६ पूर्वप्रयोगादखङ्गत्वाद्बन्धच्छेदात्तथा गतिपरि ... ... तद्गतिः माणाच्च । ७ आविद्धकुलालचक्रवद्व्यपगतलेपालाबूवदेरण्ड बीजवदग्निशिखावच्च । ८ धर्मास्तिकाया भावात् । x X X Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001680
Book TitleSabhasyatattvarthadhigamsutra
Original Sutra AuthorUmaswati, Umaswami
AuthorKhubchand Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1932
Total Pages498
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy