SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ wreminarunawwanmannman a newwwwwwwwwwvi xxx - विषय-सूची। ५२ शेषास्त्रिवेदाः । ५३ औपपादिकचरमोत्तमदेहाःसङ्ख्येयवर्षायुषोऽ- 4 औपपातिकचरमदेहोत्तमपुरुषासंख्ये ... नपवायुषः । तृतीयोऽध्यायः। १ रत्नशर्करावालुकावालुकापङ्कधूमतमोहातमः । १ ............सप्ताधोऽधःपृथुतराः । प्रभाभूमयो घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोऽधः। २ तासु त्रिंशत्पञ्चविंशतिदशदशत्रिपञ्चोनैकनरक- २ तासु नरकाः । शतसहस्राणि पञ्च चैव यथाक्रमम् । ३ नारका नित्याशुभतरलेश्यापरिणामदेहवेदना- ३ नित्याशुभतरलेश्या...... विक्रियाः । ७ जम्बूद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः। ७ जम्बूद्वीपलवणादयः शुभनामानो द्वीपसमुद्राः । १. भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः | १० तत्र भरत.. क्षेत्राणि । १२ हेमार्जुनतपनीयवैडूर्यरजतहेममयाः । १३ मणिविचित्रपार्श उपरि मूले च तुल्यविस्तारा: । १४ पद्ममहापद्मतिगिञ्छकेसरिमहापुण्डरीकपुण्डरीका हृदास्तोषामुपरि ।। १५ प्रथमो योजन सहस्रायामस्तदर्धविष्कम्भो ह्रदः । १६ दशयोजनावगाहः । १७ तन्मध्ये योजनं पुष्करम् । १८ तद्विगुणद्विगुणा हृदाः पुष्कराणि च । १९ तन्निवासिन्यौ देव्यः श्रीह्रीधृतिकीर्तिबुद्धिलक्ष्म्यः __ पल्योपमस्थितयः ससामानिकपरिषत्काः । २० गङ्गासिन्धुरोहिद्रोहितास्याहरिद्धरिकान्तासीता सीतोदानारीनरकान्तासुवर्णरूप्यकूलारक्तार कोदाः सरितस्तन्मध्यगाः । २१ द्वयोर्द्वयोः पूर्वाः पूर्वगाः । २२ शेषास्त्वपरगाः । २३ चतुर्दशनदीसहस्रपरिवृत्ता गङ्गासिन्ध्वादयो नद्यः। २४ भरतः षड्विषतिपञ्चयोजनशतविस्तारः षड् चैकोनविंशतिभागा योजनस्य । २५ तद्विगुणद्विगुणविस्तारा वर्षधरवर्षाविदेहान्ताः । २६ उत्तरा दक्षिणतुल्याः । २७ भरतैरावतयोवृद्धिह्रासौ षट्समयाभ्यामुत्सर्पण्य वसर्पिणीभ्याम् । २८ ताभ्यामपरा भूमयोऽवस्थिताः । २९ एकद्वित्रिपल्योपमस्थितयो हैमवतकहारिवर्षक- | देवकुरुवकाः । xxxxx xxx xxxxxx xxx xxx xxx xxxx xxxxx Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001680
Book TitleSabhasyatattvarthadhigamsutra
Original Sutra AuthorUmaswati, Umaswami
AuthorKhubchand Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1932
Total Pages498
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy