SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ १६ समाष्यतत्त्वार्थाधिगमसूत्रम् xxx xxx ३० तथोत्तराः । ३१ विदेहेषु सफ़ेयकालाः । ३२ भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशत भागः । ३८ नृस्थिती परावरे त्रिपल्योपमान्तर्मुहूर्ते । १७ .........परापरे............ । ३९ तिर्यग्योनिजानां च । । १८ तिर्यग्योनीनां च । चतुर्थोऽध्यारः । २ आदितस्त्रिषु पीतान्तलेश्याः | २ तृतीयः पीतलेश्याः । x ७ पीतान्तलेश्याः । ८ शेषाः स्पर्शरूपशब्दमनः प्रवीचाराः । ८ .........प्रवीचारा द्वयोर्द्वयोः । १२ ज्योतिष्काः सूर्यचन्द्रमसौ प्रहनक्षत्रप्रकीर्णक ...............प्रकीण तारकाश्च । तारकाः । १९ सौधर्मशानसानत्कुमारमाहेन्द्रब्रह्मोत्तरलान्तवका- २० सौधर्मशानसानत्कुमारमाहेन्द्रब्रह्मलोकलान्तक पिष्टशुक्रमहाशुक्रशतारसहस्रारेष्वानतप्राणतयो. महाशुक्रसहस्रारे............... रारणाच्युतयोर्नर्वसु अवेयकेषु विषयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धौ च । ............सर्वार्थसिद्धे च । २२ पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु । २३ ............लेश्या हि विशेषेषु । २४ ब्रह्मलोकालया लौकान्तिकाः । ............लोकान्तिकाः । २८ स्थितिरसुरनागसुपर्णद्वीपशेषाणां सागरोपम २९ स्थितिः । त्रिपल्योपमा होनमिताः । ३० भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्घम् । ३१ शेषाणांपादोने । ३२ असुरेन्द्रयोः सागरोपमधिकं च । २९ सौधर्मेशानयोः सागरोपमेऽधिके । ३३ सौधर्मादिषु यथाक्रमम् । ३४ सागरोपमे । ३५ अधिके च । ३० सानत्कुमारमाहेन्द्रयोः सप्त । ३६ सप्त सानत्कुमारे । ३१ त्रिसप्तनवैकादशत्रयोदशपञ्चदशभिरधिकानि तु । | ३७विशेषस्त्रिसप्तदशैकादशत्रयोदशपञ्चदशभिरधिकानिच ३३ अपरा पल्योपमधिकम् । ३९ अपरा पल्योपममधिकं च । ४० सागरोपमे । . ४१ अधिके च । ३९ परापल्योपमधिकम् । ४७ परापल्योपमम् । ४० ज्योतिष्काणां च । ४८ ज्योतिष्काणामधिकम् । ४९ ग्रहाणामेकम् । ५. नक्षत्राणामधम् । ५१ तारकाणां चतुर्भागः । ४१ तदष्टभागोऽपरा । ५२ जघन्या त्वष्टभागः । ५३ चतुर्भागः शेषाणाम् । ४२ लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् ।। । xxx - xxx xx xxx ax xxx Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001680
Book TitleSabhasyatattvarthadhigamsutra
Original Sutra AuthorUmaswati, Umaswami
AuthorKhubchand Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1932
Total Pages498
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy