SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ १ दिगम्बर और श्वेताम्बरानायके सूत्रपाठोंका भेदप्रदर्शक कोष्टक। प्रथमोध्यायः । सूत्राङ्क । दिगम्बराम्नायीसूत्रपाठ । सूत्राङ्क । श्वेताम्बराम्नायीसूत्रपाठ । १५ अवग्रहेहावायधारणाः । १५ अवग्रहहापायधारणाः । २१ द्विविधोवधिः । २१ भवप्रत्ययोवधिदेवनारकाणाम् । २२ भवप्रत्ययो नारकदेवानाम् । २२ क्षयोपशमनिमित्तः षड्विकल्पः शेषाणाम् । २३ यथोक्तनिमित्तः............ । २३ ऋजुविपुलमती मनःपर्यय । २४ ...............'पर्यायः । २८ तदनन्तभागे मनःपर्ययस्य । २९ ...............पर्यायस्य । ३३ नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढवम्भूता ३४ ......... सूत्रशब्दा नयाः । नयाः । | ३५ आद्यशब्दौ द्वित्रिभेदौ । द्वितीयोऽध्यायः । ५ ज्ञानाज्ञानदर्शनलब्धयश्चतुस्वित्रिपञ्च भेदाः । ५ .. ...दर्शनदाना देलब्धयः .... सम्यक्त्वचारित्रसंयमासंयमाश्च । .................. । १३ पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः ।। १३ पृथिव्यब्बनस्पतयः स्थावराः । १४ द्वीन्द्रियादयस्नसाः । १४ तेजोवायू द्वीन्द्रियादयश्च त्रसाः । x १९ उपयोगः स्पर्शादिषु । २० स्पर्शरसगन्धवर्णशब्दास्तदर्थाः । २१ .........शब्दास्तेषामर्थाः । २२ वनस्पत्यन्तानामेकम् । २३ वाय्वन्तानामेकम् । २९ एकसमयाविग्रहा । ३० एकसमयोऽविग्रहः । ३. एकं द्वौ त्रोन्वाऽनाहारकः । ३१ एकं द्वौ वानाहारकः । ३१ सम्मूर्छनगर्भोपपाद जन्म । ३२ सम्मूर्छनगर्भोपपाता जन्म । ३३ जरायुजाण्डजपोतानां गर्णः । ३४ जराय्वण्डपोतजानां गर्भः । ३४ देवनारकाणामुपपादः । ३५ नारकदेवानामुपपातः । ३७ परं परं सूक्ष्मम् । ३८ तेषां परं परं सुक्ष्मम् । ४० अप्रतीघाते । ४१ अप्रतिघाते । ४६ औपपादिकं वैक्रियकम् । ४७ वैक्रियमौपपातिकम् । ७४ तैजसमपि । १९ शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसंयत- | ४९.........चतुर्दशपूर्वधरस्यैव । स्यैव । १ भाष्यके सूत्रोंमें सर्वत्र मनःपर्ययके बदले मनःपर्याय है । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001680
Book TitleSabhasyatattvarthadhigamsutra
Original Sutra AuthorUmaswati, Umaswami
AuthorKhubchand Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1932
Total Pages498
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy