SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ५६ १३. १४. १५. १६. १७. १८. १९. २०. २१. जैन दर्शन के नव तत्त्व देवेन्द्रमुनि शास्त्री- जैनदर्शन : स्वरूप और विश्लेषण, पृ० ७७ से ८७. हरिभद्रसूरि - षड्दर्शनसमुच्चय - पृ० १५२ अमूर्तश्चेतनो भोगी नित्यः सर्वगतोऽक्रियः । अकर्ता निर्गुणः सूक्ष्म आत्मा कापिलदर्शने । । ४१ ।। अनु० दलसुखभाई मालवणिया, गणधरवाद, पृ० २१ एक एव हि भूतात्मा भूते भूते प्रतिष्ठितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ।। ब्रह्मबिन्दु उपनिषद् ११ (क) सं० पद्मभूषण पं० श्रीपाद दामोदर सातवळेकर - ऋग्वेदसंहिता, म० १०, सू० १४, मं० ७, पृ० ६३६ प्रेहि प्रेहि पथिभिः पूर्वेभिर्यत्र नः पूर्वे पितरः परेयुः । (ख) सं० पद्मभूषण पं- श्रीपाद दामोदर सातवळेकर-अथर्ववेदसंहिता १८, सू० २, मं० २७, पृ० ३४६ अधेमं जीवा अरूधन्गम्यस्तं निर्वहत परि ग्रामादितः । मृत्युर्यस्यासद्वितः प्रचेता असून्यतुभ्यो गमया चकार ।। २७ ।। बृहदारण्यकोपनिषद् (सानुवाद शांकरभाष्यसहित ) - गीता प्रेस, गोरखपुर अ०२, ब्रा० ४, सू० ५, पृ० ५४६ आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो । अनु मुकुंद गणेश मिरजकर - मनुस्मृति, अ० १२, श्लो० ८५, पृ० ४३० सर्वेषामपि चैतेषामात्मज्ञानं परं स्मृतम् । तद्ध्याग्ग्रं सर्वविद्यानां प्राप्यते ह्यमृतं ततः । ८५ ।। नेमिचन्द्राचार्य - बृहद्रव्यसंग्रह, गा० ३, पृ० १० तिक्काले चदुपाणा इंदियबलमाउआणपाणो य । ववहारा सो जीवो णिच्छयगयदो दु चेदणा जस्स ||३|| (क) उमास्वाति - तत्त्वार्थसूत्र, अ०२, सू०८ उपयोगो लक्षणम् । (ख) उत्तराध्ययनसूत्र जीवो उवओगलक्खणो । - Jain Education International अ०२८, गा० १० नेमिचन्द्राचार्य - गोम्मटसार, गा० ६७१, पृ० २४८ वत्थुणिमितं भावो जावो जीवस्स जो दु उवजोगो । For Private & Personal Use Only www.jainelibrary.org
SR No.001676
Book TitleJain Darshan ke Navtattva
Original Sutra AuthorN/A
AuthorDharmashilashreeji
PublisherPrachya Vidyapith Shajapur
Publication Year2000
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Religion, & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy