SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ४०२ दंसणणाणचरित्ते उवहाणे जइ ण लिंगरूवेण । अट्ट झायदि झाणं अनंतसंसारिओ होदि ।। ८ ।। १६१. आचार्य श्री विजयवल्लभसूरिजी म. -वल्लभ- प्रवचन - भाग २ पृ. १६७ - १७० १६२. पूज्यपादाचार्य सर्वार्थसिद्धि अ. १, १ (टीका), पृ. ३, मार्ग इति चैकवचननिर्देशः समस्तस्य मार्गभावज्ञापनार्थः । तेन व्यस्तस्य मार्गत्वनिर्वत्तिः कृता भवति । अतः सम्यग्दर्शनं सम्यग्ज्ञानं सम्यक्चारित्रमित्येतत्रितयं समुदितं मोक्षस्य साक्षान्मार्गो वेदितव्यः ।। जैन-दर्शन के नव तत्त्व १६३. क्षु. जिनेंद्र वणी - जैनेंद्रसिद्धांतकोश भाग ३, पृ. ३४५ सम्यग्दर्शनादीनि मोक्षस्य सकलकर्मक्षयस्य मार्गः उपायः न इत्येकवचनप्रयोगतात्पर्यसिद्धः । तु १६४. भट्टाकलंकदेव-तत्त्वार्थराजवार्तिक- भाग १ - अ. १, सू. १, ( टीका ) - पृ. १७ एषां पूर्वस्य लाभे भजनीयमुत्तरम् । ६६ । उत्तरलाभे तु नियतः पूर्वलाभः ॥७०। १६५. सं. पं. मुनिश्री नेमिचंद्रजी अमर भारती (भगवान महावीर निर्वाण विशेषांक १६७४), पृ. १०६ १६६. देवेन्द्रमुनि शास्त्री धर्म और दर्शन - पृ. ६६-१०० १६७. सं. मुनि चुनीलालजी "चित्तमुनि" पं. नानचंद्रजी म. जन्मशताब्दी स्मृति ग्रंथ (डॉ.सागरमल जैन - जैनदर्शन का त्रिविध साधनामार्ग), पृ. ३६५-३६६. क) सुत्तनिपात २८/८ ख) गीता ४ । ३४, ४ । ३६ ग) Psychology & Morals - Page 180. १६८. सं. मुनि चुनीलालजी "चित्तमुनि” - पं. नानचंद्रजी म. जन्मशताब्दी स्मृति ग्रंथ (डॉ. सागरमल जैन जैनदर्शन का त्रिविध साधनामार्ग), पृ. ३६६. १६६. क्षु. जिनेंद्रवर्णी - जैनेन्द्र सिद्धान्त कोश भाग ३, पृ. ३३४ णिहयविविहट्ठकम्मा तिहुवणसिरसेहरा विहुवदुक्खा । सुहसायर मज्झगया णिरंजणा णिच्च अट्टगुणा । अणवज्जा कयकज्जासव्वा वयवेहि विट्ठसव्वट्ठा । वज्जसिलत्थब्भग्गय पडिमं वाभेज्ज संठाणा । ...... - Jain Education International - - १७०. कुंदकुदाचार्य - पंचास्तिकाय गा. २८, पृ. ६२. कम्ममलविप्पमुक्को उड्ढ़ लोगस्स अंतमधिगंता । - सो सव्वणाणदरिसी लहदि सुहमणिदियमणंतं ॥२८॥ १७१. क्षु. जिनेंद्र वर्णी- जैनेंद्र सिद्धांत कोश - मार्गाः I भाग ३ - पृ. ३३४ For Private & Personal Use Only www.jainelibrary.org
SR No.001676
Book TitleJain Darshan ke Navtattva
Original Sutra AuthorN/A
AuthorDharmashilashreeji
PublisherPrachya Vidyapith Shajapur
Publication Year2000
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Religion, & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy