SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ४०१ जैन-दर्शन के नव तत्त्व चारित्रात्पूर्वे ज्ञानं प्रयुक्तं, तत्वूर्वकत्वाच्चारित्रस्य । १५१. क्षु. जिनेंद्र वर्णी - जैनेंद्र सिद्धांत कोश - भाग २ - पृ. २८७ क) तत्रादौ सम्यक्त्वं समुत्पादणीयमखिलयत्नेन । तस्मिन्सत्येव यतो भवति __ ज्ञानं चारित्रं चं। ख) सम्यक्त्वस्यादौ वचनं, तत्पूर्वकतवाच्चारित्रस्य। १५२. उ. नि. पृ. २८६. श्रुतज्ञानमन्तरेण चारित्रानुपपतेः । १५३. उ. नि. पृ. २८७ णाणस्स णिच्छियस्स य समवण्णा होइ चारित्तं । १५४. उमास्वाति - तत्त्वार्थसूत्र - अ. १, सू. १, सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ।।१।। १५५. क्षु. जिनेद्रवर्णी - जैनेंद्र सिद्धांत कोश - भाग ३, पृ. ३४३ १५६. भट्टाकलंकदेव-तत्त्वार्थराजवार्तिक-भाग १, अ. १, सू. १, पृ. १४ (टीका) अतो रसायनज्ञानश्रद्धानक्रियासेवनोपेतस्य तत्फलेनाभिसंबन्ध इति निःप्रतिद्वन्दमेतत् । तथा न मोक्षमार्गज्ञानादेव मोक्षेणाभिसंबन्धो । दर्शनचारित्राभावात् । न च श्रद्धानादैवः मोक्षमार्गज्ञानपूर्वक्रियानुष्टानाभावात् । न च क्रियामात्रादेवः ज्ञानश्रद्धानाभावात् । यतः क्रिया ज्ञानश्रद्धानरहिता निःफलेति। यदि च ज्ञानमात्रादेव क्वचिक्ष्यंसिद्धिदृष्टा साभिधीतयाम्? न चासावस्ति। अतो मोक्षमार्गत्रितयकल्पना ज्यायसीति। १५७. भटाकलंकदेव - तत्त्वार्थराजवार्तिक - अ. १, सू. १ (टीका), पृ. १४ हतं ज्ञानं क्रियाहीनं हता चाज्ञानिनां क्रिया। धावन किलान्धको दग्धः पश्यनपि च पंगुलः ।। १ ।। संयोगमेवेह वदन्ति तज्ज्ञान ह्येकचक्रेण रथः प्रयाति। अन्धश्च पंगुश्च वने प्रविष्टा तो संप्रयुक्तौ नगरं प्रविष्टौ।।२।। १५८. क) क्षु. जिनेंद्रवर्णी - जैनेंद्रसिद्धांतकोश - भाग ३ - पृ. ३४४ णिज्जावगो य णाणं वादो झाणं चरित्त णावा हि। भवसागरं तु भविया तरंति तिहिसण्णिपासेण। णाणं पयासओ तवो सोधओ संजमो य मुत्तियरो। तिण्हंपि य संजोगे होदि हु जिणसासणे मोक्खो। ख) उ. नि. पृ. ३४६ णिच्छयणयेण भणिदो तिही समाहिदो हु जो अप्पा। ण कुणदि किं चि वि अण्णं ण मुयदि सो मोक्खमग्गो त्ति। १५६. देवेन्द्र मुनि शास्त्री - धर्म और दर्शन - पृ. १४३-१४४ सदृष्टिज्ञानचारित्रत्रयं यः सेवते कृती। रसायनमिवाततेक्ये सोऽमृतं पदमश्नुते।। महापुराण, पर्व ११, श्लो ५६ . १६०. कुंदकुंदाचार्य - कुन्दकुन्द-भारती (अष्टपाहुड), गा. ८, पृ. २६८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001676
Book TitleJain Darshan ke Navtattva
Original Sutra AuthorN/A
AuthorDharmashilashreeji
PublisherPrachya Vidyapith Shajapur
Publication Year2000
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Religion, & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy