SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ४०० जैन-दर्शन के नव तत्त्व निश्चयनयस्य एवं, आत्मा आत्मनि आत्मने सुरतः । सः भवति खलु सुचरित्रः योगी सः लभते निर्वाणम् ।।२६८ ।। १४३. संस्कृत-छाया-परिशोधन-पं. बेचरदासजी दोशी-समणसुत्तं-"लो. २६९, २७८, पृ. ८८, ९० क) यद् ज्ञात्वा योगी, परिहारं करोति पुण्यपापानाम् । तत् चारित्रं भणितम, अविकल्पं कर्मरहितैः ।।२६९ ।। ख) अतिशयमात्मसमुत्थं, विषयातीतमनुपममनन्तम् । अव्युच्छिन्नं च सुखं, शुद्धोपयोगप्रसिद्धानाम् ।।२७८ ।। १४४. उ. नि. श्लो. २६३, पृ. ८६ ___ अशुभाद्विनिवृत्तिः, शुभे प्रवृत्तिश्च जानीहि चरित्रम्। व्रतसमितिगुप्तिरूपं, व्यवहारनयात् तु जिनभणितम् ।।२६३ ।। १४५. कुंदकुंदाचार्य - कुन्दकुन्द-भारती (ज्ञानाधिकार), गा. ६ संपज्जदि णिव्वाणं देवासुरमणुयरायविहवेहिं। जीवरय चरित्तादो दंराणणाणप्पहाणादो ।।६।। १४६. जैनेंद्रसिद्धांतकोश - भाग २ - पृ. २८४ संसारकारणनिवृत्तिम्व्रत्यागूणो अक्षीणाशयः सराग इत्युच्यते। प्राणीन्द्रियेष्यशुभप्रवृत्तेविरतिः संयमः। सरागस्य संयमः सरागो या संयमः सरागसंयमः। १४७. संस्कृत-छाया-परिशोधन-पं. बेचरदासजी दोशी-समणसुत्तं श्लो. २८०, पृ. १०, ६२ क) निश्चयः साध्यस्वरूपः सरागं तस्यैव साधनं चरणम् । तस्मात् द्वे अपि च क्रमशः प्रतीष्यमाणं प्रबुध्यध्वम् ।।२०८ ।। ख) अभ्यन्तरशुद्ध्या, बायशुद्धिरपि भवति नियमेन। अभ्यन्तरदोषेण हि, करोति रः बाह्यन् दोषान् ।।२८१।। १४८. क्षु. जिनेंद्रवणी - जैनेंद्रसिद्धांतकोश - भाग २, पृ. २६५ शुद्धात्मनः सकाशादन्यबाह्याभ्यन्तरपरिग्रहरूपम् सर्व त्याज्यमित्युत्सों "निश्चय नयः” सर्वपरित्यागः परमोपेक्षासंयमो वीतरागचारितं शुद्धोपयोग इति यावदेकार्थः। १४६. क्षु. जिनेंद्रवर्णी - जैनेंद्र सिद्धांत कोश - भाग २, पृ. २६४ क) आराध्यं दर्शनं ज्ञानमाराध्यं तत्फलत्वतः। सहभावेऽपि ते हेतुफले दीपप्रकाशवत्। ख) सम्मं विणा सण्णाणं सच्चरितंण होइ णियमेण। पृ. २६३ १५०. उ. नि. पृ. २८६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001676
Book TitleJain Darshan ke Navtattva
Original Sutra AuthorN/A
AuthorDharmashilashreeji
PublisherPrachya Vidyapith Shajapur
Publication Year2000
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Religion, & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy