SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ ३९९ जैन-दर्शन के नव तत्त्व ग) उमास्वाति - तत्त्वार्थसूत्र - अ. १, सू. ६, ३२ मतिश्रुतावधिमनः पर्यायकेवलानि ज्ञानम् ।।६।। मतिश्रुताऽवधयो विपर्ययश्व ।।३२ ।। १३१. जैनाचार्य श्रीआत्मारामजी म.-श्रीनन्दीसूत्र (नन्दीसूत्र दिग्दर्शन) पृ. १४-१५ १३२. कुंदकुंदाचार्य-कुन्दकुन्द-भारती (प्रस्तावना), पृ. ४१ पडिवज्जदि समण्णं जदि इच्छदि दुक्खपरिमोक्खं ।। १३३. देवेन्द्रमुनि शास्त्री - धर्म और दर्शन - पृ. १४३ १३४. मुनिश्री न्यायविजयजी - जैनदर्शन - पृ. ५० १३५. संस्कृत-छाया-परिशोधन-पं बेचरदासजी दोशी - समणसुत्तं श्लो. २६६, २७५ - पृ. ८६, ६० क) सुबहापि श्रुतमधीतं, किं करिष्यति चरणविप्रहीणस्य। अन्धस्य यथा प्रदीप्ता, दीपशतसहस्त्रकोटिरपि ।।२६६ ।। ख) समता तथा माध्यस्थ्यं, शुद्धो भावश्च वीतरागत्वम् । तथा चारित्रं धर्मः स्वाभावाराधना भणिता ।।२७५ ।। १३६. क्षु. जिनेंद्रवी - जैनेंद्रसिद्धांतकोश - भाग २, पृ. २६६ क) अहवा चारित्ताराहणाए आराहियं सव्वं । आराहणाए सेसस्स चारित्राराहणा भज्जा। ख) णाणं चरित्तहीणं लिंगगहणं च दंसणविहूणं। संजमहीणो य तवो तइ चरइ णिरत्थयं सव्वं । १३७. महासती श्री उज्ज्वल कुमारीजी - उज्ज्वल वाणी - भा. १, पृ. २९ १३८. १- कुंदकुंदाचार्य - कुन्दकुन्द-भारती (अष्टपाहुड), गा. ३, पृ. २४१ जं जाणइ तं गाणं जं पिच्छइ तं च दंसणं भणियं । णाणस्स पिच्छियस्स य समवण्णा होइ चारित्तं ।। १३६. उ. नि. गा. ४, पृ. २४१ एए तिण्णिवि भावा हवंति जीवस्स अक्खयामेया। तिण्हं पि सोहणत्थे जिणभणियं दुविह चारित्तं।। १४०. माधवाचार्य-सर्वदर्शनसंग्रह (भाष्यकार-प्रो. उमाशंकर शर्मा "ऋषि") पृ.१४० संसरणकमोच्छित्तालुद्यतस्य श्रद्धानस्य ज्ञानवत........ अहिंसासूनृतास्तेयब्रह्मचर्यापरिग्रहाः ।।। १४१. अमृतचंद्रसूरि - तत्त्वार्थसार - श्लो. २, पृ. २०८ निश्चयव्यवहाराभ्यां मोक्षमार्गो द्विधा स्थितः । तत्राथः साध्यरूपः स्याद् द्वितीयस्तस्य साधनम् ।।२।। १४२. संस्कृत-छाया-परिशोधन-पं. बेचरदासजी दोशी-समणसुत्तं-श्लो.२६८, पृ.८८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001676
Book TitleJain Darshan ke Navtattva
Original Sutra AuthorN/A
AuthorDharmashilashreeji
PublisherPrachya Vidyapith Shajapur
Publication Year2000
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Religion, & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy